________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मृम्यन्तरोपयोगन, स्वास्ते ? साम्य तरोरथः / / भुत्वतत्मा पशोः पत्नी पवाचापितमानसा // 12 // अभेदक्षा तववारि सर्वो चारयितुं तकम् / / प्राचा मूलिकाऽऽभोगात्सयोऽसौ पुरुषोऽभवत् // 13 / / अजानान्य यथा भेदं मूलिकायास्तया पशुः / चारितः सर्वतश्चारिं पुनर्तृत्वोपलब्धये // 14 // तथा धर्मगुरुः शिष्यं पशुप्रायविशेषतः / प्रवृत्तावधमं ज्ञात्वा देवपूजादिके विधो // 15 // सामान्यदेवपूजादौ प्रवृश्चि कास्यमपि / विशिष्टसाध्यसिद्धयर्थ न स्यादोषी. मनागपि // 16 // इति / विपक्षे बाधामाह-'न' नैव, 'अन्यथा' चारिसंजीवनीचारन्यायमन्तरेषा 'अत्र' देवपूजादौ, प्रस्तुते ' इष्टसिद्धिः' विशिष्टमार्गावताररूपा 'स्याद्' भवेत् / अयं चोपदेशो यथा येषां दातव्यस्तदाइ-' विशेषेण ' सम्यग्दृष्ट्याधुचितदेशना-- परिहाररूपेण, ' आदिकर्मणाम् ' प्रथममेवारब्धस्थूलधर्माचाराणाम् / नद्यत्यन्तमुन्धतया कंचन देवताविशेषमजानाना न. विशेषप्रवृत्चेरपापि. पोग्याः, किन्तु सामान्यरूपाया एवेति // बर्हि कदा विशेषप्रवृतिरनुमन्यते / इत्याशय आह गुणाधिक्यपरिझानाद्विशेषेऽप्येतदिप्यते / अद्वेषेण तदन्येषां इत्ताधिक्ये तथाऽऽत्मनः / / / 'गुणाधिक्यपरिज्ञाव' देवतान्तरेभ्यो गुणवृद्धवगमाद, विशेषेऽप्यहंदादी किं पुनः सामान्येन एतत्पूजनमिप्यते / कथम् / इत्याह-'अदेषेण ' अमस्सरेण 'वदन्येषाम् ' पूज्यमानदेवताव्यतिरिक्तानां देवतान्तराणां “वृत्ताधिक्य" मापाराधिक्य सति / ' तथा ' इति विशेषणसमुच्चये. ! ' आत्मनः ! स्वस्य देवसाम्तराणि प्रतीत्यति // ___अत्र ह्यादिधार्मिकस्य विशेषाज्ञानदशायाँ साधारणी देवभक्तिरेवोक्ता, दाना धिकारे पात्रभक्तिरप्यस्य विशेषाज्ञाने साधारण्येव, तजाने विशेषन उक्ता / / तथाहि For Private and Personal Use Only