________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ननु नते लोके व्यवह्रियमाणाः सर्वेऽपि देवा मुक्तिपथस्थितानामनुकूसाघरणा भवन्तीति कथमविशेषेण नमस्करणीयाः ? इत्याशङ्कयाह चारिसंजीवनीचारन्याय एष सतां मतः। नान्यथाऽवेष्टसिद्धिः स्याद् विशेषेणादिकर्मणाम् // चारः प्रतीतरूपाया मध्ये संजीवनी-औषधिविशेषश्चारिसंजीवनी, तस्यापारश्चरणं स एव न्यायो दृष्टान्तश्चारिसंजीवनीचारन्यायः / एपो विशेषेण देवतानमस्करणीयताऽपदेशः सतां शिष्टानां मतोऽभिप्रेतः। . भावार्थस्तु कथागम्यः सा चेयमभिधीयते / अस्ति स्वस्तिमती नाम नगरी नागराकुला // 1 // तस्यामासीत्सुता काचिद् बामणस्य तथा सखी / सस्या एव परं पात्रं सदा प्रेम्पो गतावधेः॥२॥ सयोर्विवाहवशतो भित्रस्थाननिवासिता / बज्ञेऽन्यदा द्विजसुता जाता चिन्तापरायणा // 3 // कथमास्ते सखीत्येवं सतः प्रापूर्णिका गता। दृष्टा विषादजलधौ निममा सा तया सतः॥४॥ अपच्छ कि त्वमसन्तविरछायवदना सखि / , सयोचे पापसमाऽहं पत्युर्दुभगतां गता // 5 // मा विपीद विषादोऽयं निर्विशेषो विवाद सखि / करोम्यववाहमह पति ते मलिकाबलात् // 6 // तस्याः सा मूलिकां दत्त्वा सैनिवेशं निजं ययौ / अप्रीतमानसा बस्य प्रायच्छतामसौ ततः // 7 // अभूद् गौरचुरस्कन्धो अगित्येव व सी.रदि विद्राणाऽथ कयं सर्वकार्याणामक्षमो मवेद // 8 // गोयथान्तर्गतो नित्से पहिचारयितुं सकः / सयारब्धो वटस्थापः सोऽन्यदा विश्रमं गतः // 9 // तच्छाखायां नमवारिमिधुनस्य कथंचन विश्रान्तस्य मिथो जल्पप्रक्रमे रमणोऽब्रवीत् // 10 // मात्रैष गौः स्वभावेन किन्तु बैगुण्यतोऽअनि / पत्नी प्रतिवमा सा पुनर्नाऽसौ कार्य भवेत् / // 11 // For Private and Personal Use Only