________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एलवृत्तिर्यथा-एवं गु व मणौ प्रवज्याप्रति पयसहिष्णुत्वं सति जिनोपदेश-सज्ञिप्रज्ञापनारूप उचितापे६ या यो य प्रामाणस्योपदेशस्य योग्यरतदपेक्षया चित्ररूपो नानारूपतया प्रवर्तते इति प्राग्वत् / अप्रमादसारतायामपि अप्रमादः सारः करणीयतया यत्र जिनोपदेशे स तथा तस्य भावस्तत्ता, तस्यामपि तत् तस्मात् सविषयः संगोचरो ' मुणेयचो'त्ति मुणितव्यः / " / पदा हि जिनोपदेशश्चित्ररूपतया व्यवस्थितोऽप्रमादसारोपि तदाऽपुनर्बन्धकादी निर्वाणमार्गप्रज्ञापनायोग्यानधिकृत्य केचित्सामान्यदेशनाया, केचित्सम्यग्दृष्टिगुणयोग्य प्रज्ञापनायाः, केचिद्देशविरतिगुणस्थानाप्ररूपणायाः, केचिनिर्द्धतचारित्रमोहमालिन्या अप्रमत्ततारूपप्रव्रज्यादेशनाया योग्या इति नाविषयाऽप्रमत्तताप्रज्ञापनेति / ततश्च मार्गानुसारािक्रियापि भगवत्सामान्यदेशनार्थ इति भावतो जैन्येवेति प्रतिपत्तव्यम् // 23 // नम्वेवं भागवती सामान्य देशनामनुसृत्य प्रवतमानानां भिश्याहशामपि सा मार्गानुसारिणी क्रिया सिद्ध्यनुदयादानादिका जैनी, पतनल्यायुक्तमनुसृत्य प्रवर्तमानानां तु सा कवं जैनी? जनदशना संधा नमूलप्रवृत्य नुपहितत्वादित्याशङ्कायामाहअण्गत्थवि जमभिणं अत्थपयंतं जिणंदमुअमूल। अण्णोषि तयणुसारी तो साराहगो जुत्तो // 24 // 'अण्णत्थवित्ति / अन्यत्रापि पातञ्जलादि शास्त्रेऽपि यदः प; पुरुषार्थोपयोगिवचनम् अभिन्नं -भगवद्वचनैकार्थं तजिना श्रु मृलम , तदनुसारेणैव तत्र तदुपनिबन्धात् / तथा च ततोऽपि जायमाना मागा नुसारिणी क्रिया वस्तुतो भगवद्देशनाविषयत्वेन भावतो जै येव / न हि मध्यस्थस्यान्योक्तत्वज्ञानं तत्फलप्रतिबन्धकम् , दृष्टिरागसहकृतस्यैव तस्य तथात्वात् / अत एव नाभिन्नार्थेऽन्योक्तत्वमात्रेण सर्वनय अन्यत्रापि यदभिन्नमर्थपदं तजिनेन्द्र श्रुतमूलम् / / अन्योऽपि तदनुसारी ततो देशाराधको युक्तः / / 24 // For Private and Personal Use Only