SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वयवहाराद्देशाधिकत्वं तदुपपादकं च मार्गानुसारियमनियमादिकियावत्वं बालतपस्वित्वमित्येवं संदर्भाविरोधः / न च व्यवहारे निश्चये प्रायकत्वाप्रायकत्वाभ्यां विशेषः शास्त्रासिद्ध इति व्यामूधिया शङ्कनीयम् , योगबिन्दूपदेशपदादावेतद्विशेषप्रसिद्धेः। नन्वस्यामपि परिभाषायां कथं बालतपस्विनो देशाराधकत्वम् , तद्गतमार्गानुसारिक्रियाया अपि मोक्षमार्गत्वाभावात् , तदंश चारित्रक्रियाया एवांशत्वादिति चेद् / न, संग्रहनयादेशादनुयोगद्वारसि प्रदेशदृष्टान्तेन स्वदेशदेशस्यापि स्वदेशत्वाघिरोधादिाते सूक्ष्ममीक्षणीयम् // 22 // ___ नन्वन्यमार्गस्थशीलादिक्रियाया अपि जैनमार्गानुष्ठानत्वाभावाकथं तया देशाराधकत्वम् ? इत्यत्राहैमग्गाणुसारिकिरियाजइणिचियभावओ उसम्वत्थ। जेणं जिणोवएसो चित्तो अपमायसारोवि // 23 // 'मग्गाणुसारिकरियत्ति / मार्गानुसारिणी क्रिया शीलदयादानादिरूपा सर्वत्र भावतस्तु जैन्येव, आदितो भगवत्प्रणीताया एव तस्थाः सर्वतोपनियाधात् , मार्गार सारिणां च तन्मात्र एव तात्पर्यात् / ते हि क्षीरनीरविधेककृतो हंसा इव निसांत एव शुद्धाशुद्धक्रियाविशेषग्राहिण इति कमियं जनो ? इत्यत्र हेतुमाह-यद्-यस्माद् अप्रमादसारोपि-परमोपेयाप्रमादमुख्यो द्देशोऽपि जिनोपदेशः चित्रः-पुरुषविशेषापेक्षयोचितगुणाधायकतया नानाप्रकारो यो यत्प्रमाणोपदेशयोग्यस्तस्य तावत्प्रमाणगुणाधानपर्यद सन्न इति यावत् / तदुक्तमुपदेशपदे एवं जिणोवएसो उचियाक्खाइ चित्तरूवोत्ति / अपमायसारया ए वि तो सविसओ मुणेयव्वो // 1 // मार्गानुसारिक्रिया जैन्येव भावतस्तु सर्वत्र / येन जिनोपदेशश्चित्रोप्रमाद सारोऽपि // 23 // एवं जिनोपदेश उचितापेक्षया चित्ररूप इति / अप्रमादसारतायामपि ततः स्वविषयो ज्ञातव्यः // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy