SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्यवसाने तत्तच्चित्रशुद्धसमाचारे बहुमानो भावप्रतिबन्धः क्षयोपशमवैचित्र्यान्मृदुमध्याधिमात्रः कर्तव्यो धीरैर्बुद्धिमद्भिः। उपसंहरन्नाह-कृतं प्रसङ्गेन पर्याप्तधर्मवींजप्रख्यापनेनेति / भावानुरोधेन ह्यनुष्ठानस्यानुमोदनप्रशंसे विहिते, भावश्चापुनर्ब धकाधनुष्ठाने नियत एव, अन्ततो मोक्षाशयस्यापि सत्त्वात् , तस्याप्यचरमपुद्गलपरावर्ताभावित्वेन मोहमलमन्दतानिमित्तकत्वेन शुद्धत्वात् / तदुक्तं विशिकायाम् "मोक्खासओवि षण्णत्थ होइ गुरुभावमलपहाबणं / ' जह गुरुवाहिविगारेण जाउ पच्छासओ सम्मं // " इति अन्यत्र चस्मपुद्गलपरावादन्यत्र / ततो विषयशुद्धादिकं त्रिविधमप्यनुष्ठानं प्रशस्तमिति सिद्धम् // उक्तं च विंशिकायामेव " विसयसरूवणुबंधेण होइ सुद्धो तिहा इहं धम्मो / जं ता मुक्खासयाओ सब्बो किल सुन्दरो णेओ // " इति विषयशुद्धादिभेदश्चायं योगविन्दावुपदर्शितः "विषयात्मानुबन्धैस्तु त्रिधा शुद्धमुदाहृतम् / अनुष्ठानप्रधानत्वं ज्ञेयमस्य यथोत्तरम् // आये यदेव मुक्त्यर्थं क्रियते पतनाद्यपि / तदेव मुक्त्युपादेयलेशभावाच्छुभं मतम् // द्वितीयं तु यमायेव लोकदृष्टया यमादिकम् / न यथाशास्त्रमेवेह सम्यग्ज्ञानाद्ययोगतः॥ . तृतीयमप्यदः किन्तु तत्त्वसंवेदनानुगम् / प्रशान्तवृत्त्या सर्वत्र दृढमोत्सुक्यवर्जितम् // " इति / ननु भवतु विषयशुद्धाद्यनुष्ठानत्रयमपुनर्बन्धकादौ कथंचित्सुन्दरम् , तथापि वीतरागवचनप्रतिपादितस्यैव तद्गतस्यानुष्ठानस्यानुमोद्यत्वं मोक्षाशयोऽपि नान्यत्र भवति गुरुभावमलप्रभावेण / यथा गुरुव्याधिविकारेण जातपथ्याशयः सम्यक् // विषयस्वरूपानुबन्धैन भवति शुद्धो विधेह धर्मः / यत्ततो मोक्षाशयात्सर्वः किल सुन्दरो शेयः॥ For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy