________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णामाविशेषात् / ईदशी यथा उन्दस्य प्ररूपणा चरगेषु गतियु चानुपातिन्यननुपातिनी च भवति / . अनुपातिन्यननुपातिन्योः स्वरूपमाह--अगुवाइत्ति / यद् भाषमाणः स यथा उन्दो ज्ञायते, यथा खु निश्चितं युक्तिपतितं युक्तिसंगतमेष भाषते तदनुपातिप्ररूपणम् / यथा-थैव मुखपोतिका सैव प्रतिलेखनिकेत्यादि / यत्पुनर्भाग्यमाणं सूत्रापेतं प्रतिभासते तद्भवत्यननुपाति / यथा चोलपट्टः पटलानि क्रियन्तामिति, पद्पदिकापतनसंभवेन सूत्रयुक्तिबाधात् / अथवा सर्वाण्येव पदान्यगीतार्थप्रतिभासापेक्षयाऽनुपातीनि, गीतार्थमतिभासापेक्षया त्वननुपातीनीति // 4 // इदं चान्यचत्मरूपणम् -सागारियाइत्ति / सागरिकः शय्यातरस्तद्विषये ब्रूते-शय्यातरपिण्डग्रहणे नास्ति दोषः, प्रत्युत शय्यातरस्य महालाभ इति / आदिशब्दात्स्थापनाकुलेष्वपि प्रविशतो नास्ति दोषः, प्रत्युत भिक्षाशुद्धिरित्यादि प्रायम् / पलिअंकत्ति / पर्यादिषु मत्कुणादिरहितेषु परिभुज्यमानेषु न को पि दोषः, प्रत्युत भूमावुपविशतो लाघवादयो दोषाः / निसे जासेवणत्ति / गृहिनिपधायां न दोषः, प्रत्युत धर्मश्रवगेन लाभ इति / गिहिपत्तेति / गृहिपात्रके भोजनं कस्मान क्रियते ? नात्र दोषः, प्रत्युत सुन्दरपागोपभोगालवचनानुपघातलक्षणोऽन्यपागभारावहनलक्षणच गुण इति / निग्गंथिचेट्टणाइत्ति / निर्गन्धीनामुपाश्रये च स्थानादौ को दोषः ? यत्र ता स्थितेन शुभं मनः प्रवर्तव्यम् , तच स्वायत्तमिति / तथा मासकल्पस प्रतिषेधस्तेन क्रियते, यदि दोषो न विद्यते, सदा परतोऽपि वा स्थेयमिति // 5 // चारेति / चारश्चरणं गमनमित्यर्थस्तद्विषये ब्रूते-वृष्टयभारे चतुर्मसकमध्येऽपि गच्छता को दोष इति / तथा वेरज्जे यत्ति / वैराज्येऽपि ब्रूते-साधवो विहारं कुर्वन्तु, परित्यक्तं हि तैः शरीरम् , सोढव्याः खलु साधुनिकात इति / पढमसमोसरणंति / प्रथमसमवसरणं वर्षाकालस्ता ब्रूते-किमिति प्रथमसमवसरणे शुद्धं वस्त्रादि न ग्राह्यम् ? द्वितीयसमवसरणेऽपि द्गमादिदोषशुद्धमिति गृह्यते, तत्कोऽयं विशेषः 1 इति / तह णिइएसुत्ति / तथा नित्येषु नित्यवासिषु प्ररूपयति-नित्यवासे न दोषः, प्रत्युत प्रभूतसूत्रादिग्रहणलक्षाणो गुण इति / तथा सुत्रत्ति / यग्रुपकरणं न केनापि ड्रियते ततः शून्यायां वसतौ को दोषः।। अकप्पिये अत्ति / अकल्पिको गीतार्थस्तद्विषये ब्रूते-अकल्पिकेनानीतमज्ञातोछ किं न भुज्यते ?, तस्याज्ञातोञ्छतया विशेषतो परिभोमाईत्वात् / संभोएत्ति / For Private and Personal Use Only