________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संभोगे ब्रूते-सर्वेऽपि पञ्चमहाव्रतधारित्वेन साधवः सांभोगिका इति / अकम्पिएअत्ति / विशिष्य विवृणोति किं वत्ति। किंवत्-केन प्रकारेणाकल्पिकेनागीतार्थेन गृहीतं प्रासुकमज्ञातोञ्छमपि अभोज्यमपरिभोक्तव्यं भवति / को वा कल्पिकन (अत्र गाथायां सप्तमी तृतीयार्थे ) गृहीते गुणो भवति ? नैव कशिद, उभयत्रापि शुद्धद्यविशेषात् / संभोएत्ति व्याचष्टे-पंचमहव्वयधारित्ति। पञ्चमहाव्रतधारिण: सर्वे श्रमणाः किं नैकत्र भुञ्जते ? यदेके सांभोगिका अपरे असांमोगिका क्रियन्ते इति / इत्येवमुपदर्शितप्रकारेणानालोचितगुणदोषो यथाछन्दश्चरणविषये वितथवादी।। . अत ऊर्ध्वं तु गतिषु वितथवादिनं वक्ष्यामि-खेत्तगओ यत्ति। स यथाछन्दो गतिष्वेवं प्ररूपणां करोति–एगो गाहावई / तस्स तिगे पुत्ता / ते सवेवि खित्तकम्मोवजीविणो पियरेण खित्तकम्मे णिओइया / तत्थेगो जहाणतं करेइ / एगो अडविं गओ देसं देसेण हिंडइत्ति / एगो जिमिडं देवकुलादिसु अच्छति / कालंतरेण तेसि पिया मओ / तेहिं सम्बंषि पितिसंतियं तिकाउं समं विभत्तं / तेसिं जे एक्केणं उवजिअं तं सवसिं सामन्त्रं जायं / एवं अन्हं पिया तित्थयरो तस्संति उवदेसेणं सव्वेवि समणा कायकिलेसं कुवति / अम्हे ण करेमो / जं तुझेहिं कय तं अम्हं सामनं / जहा तुम्भे देवलोग मुकुलपञ्चायाति सिद्धिं या गच्छह तहा अम्हेवि गच्छिस्सामोति"। एष गाथाभावार्थः। अक्षरयोजनिका त्वियम्-एकः पुत्रः क्षेत्रं गतः। एकोऽटवीदेशान्तरेषु परिभ्रमतीत्यर्थः। अपर एकस्तत्रैव सतिष्ठते / पितरि च मृते धनं सर्वेषामपि समानम् / एवमत्रापि मातापितृस्थानीयस्तीर्थकरः, क्षेत्रं क्षेत्रफलं धनं पुनर्भावतः परमार्थतः सिद्धिस्तां यूयमिव युष्मदुपार्जनेन वयमपि गमिष्याम इति / - तदेवं यथाछंदस्याप्युत्सूत्रप्ररूपणाव्यवस्थादर्शनात्कयमेवमर्वाग्रहशा निर्णीयते-यदुत मार्गपतितस्य यथाछन्दस्य कस्यचिदनाभोगा 1 एको गाथापतिः / तस्य त्रयः पुत्राः / ते सर्वेऽपि क्षेत्रकोपजोषिनः पित्रा क्षेत्रकर्मणि नियोजिताः / तत्रैको यथाऽऽक्षप्तं करोति / एकाऽटवां गतो वेशदेशान्तरेषु ममति / एको जिमिस्वा देवकुलादिष्वास्ते। कालान्तरेण तेषां पिता मृतः। तः सर्वमपि पितृसत्कंत्रीकृत्य समं विभक्तम् / तेणं यदेकेनोपार्जितं तत्सर्वेषां सामान्यं जातम् / एवंमस्माकं पिता तीर्थकरः, तस्येत्युपदेशेन सर्वेऽपि भ्रमणाः कायक्लेशं कुर्वन्ति / वयं न कुर्मः। यद्युप्माभिः कृतं सदस्माकं सामान्यम् / यथा यूयं देवलोकं सुकुलप्रत्यावाप्ति सिद्धि वा गच्छत, तथा षयमपि गमिप्याम इति / For Private and Personal Use Only