________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीबाध्यक्साय आभोगवतामाभोगवतां चा शासनमालिन्यनिमित्त-- प्रवृत्तिमतां रौद्रानुषन्धानां स्याद्, अनाभोगेनापि शासनमालिन्यप्रवृत्ती महामिथ्यात्वार्जनोपदेशात् / तदुक्तमष्टकमकरणे "यः शासनस्य मालिन्येऽनाभोगेनापि वर्तते / स तन्मिध्यात्वहेतुस्वादन्येषां प्राणिनां ध्रुवम् // बनात्यपि तदेवालं परं संसारकारणम् / विपाकदारणं घोरं सर्वानर्थनिषन्धनम् / " शासनमालिम्पनिमित्तप्रवृतिथ निहवानामिव यथाधन्दादीनामप्यविशिष्टेति कोऽयं पक्षपातः? यदुत निहवानामनन्तसंसारनियम एव, पथाछन्दादीनां स्वनियम इति। अनाभोगेनापि विषयविशेषद्रोहस्य विषमविपाकहेतुत्वाद्, अनियतोत्सूत्रभाषणस्य निशकताऽभिव्यञ्जकतया सुतरां तथाभावात्। यथा धाभोगेनोत्सूत्रभाषिणांरागद्वेषोत्कर्षा दतिसंक्लेशस्तथानाभोगेनोत्सूत्रभाषिणामप्यमज्ञापनीयानां मोहोत्करदियं भवनिवारित एव / अत एव तेषां भावशुद्धिरप्यप्रमाणम् , मार्गाननुसारित्वात् / तदुक्तमष्टकप्रकरणे "भावशुद्धिरपि ज्ञेया यैषा मार्गानुसारिणी। महापना प्रियाश्त्यर्थ न पुनः स्वाग्रहात्मिका // रागो देषश्च मोहश्च भावमालिन्यहेतवः। एतदुत्कर्षतो यो हन्तोत्कर्षस्य ववतः // तयोत्कृष्टे जमत्यस्मिन् शुद्धि शब्दमात्रकम् / स्वबुद्धिकल्पनाशिल्पनिर्मितं नार्थवद् भवेदिति // . किं च-पार्थस्थादीनां नियतोत्सूत्रमप्युधुक्तविहारिणामपवाद लक्षणं द्वीतीयबालतानियामकमस्त्येव / यदाचारसूत्रम् " सीलमंता उवसंवा संखाए रीयमाणा असीला अणुवयमाणस्स वितिया मन्दस्त बालया णिजमाया बेगे आवारगोयरमाइक्वंति नाणभहा दंसणलूसिणोसि // " 1 शीलवन्त उपशान्ता संख्यया(ज्ञानेन) रीयमाना (पराक्रममाणाः) 'अशीला अनुबदतो द्वितीया मन्दस्य बालता, निवर्तमानाचा एके आचारगोबरमाचक्षते. पानमा दर्शनलूषित इतिः / - - For Private and Personal Use Only