________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतवृत्तिर्यथा-शीलमष्टादशशीलासहस्रसंख्यम् , यदि वा महाव्रतसमाधाने पञ्चेन्द्रियनयः कषायनिग्रहस्त्रिगुप्तिगुप्तता चेत्येतच्छीलं विद्यते येषां ते शीलचन्तः। सथोपशान्ताः, . कषायोपशमात् / अत्र शीलवद्हणेनैव गतार्थत्वाद् * उपशान्ताः' इत्येतद्विशेषणं कषायनिग्रहप्राधान्यख्यापनार्थम् / सम्यक् ख्याप्यते प्रकाश्यतेऽनयेति संख्या-प्रज्ञा, तया रीयमाणाः-संयमानुष्ठानेन पराक्रममाणाः / कस्यचिद्विश्रान्तभागधेयतया 'अशीला एते' इत्येवमनुवदतो अनु पश्चाद् वदतोड पवदतः, अन्येन वा मिथ्यादृष्ट्यादिना ' कुशीलाः' इत्येवमुक्तेऽनुवदतः पार्श्वस्थादोदितीयैषा मन्दस्याज्ञस्य बालता-मूर्खता। एक तावत्स्वतश्चारित्रापगमः, पुनरपरानुयुक्तविहारिणोऽपवदतीत्येषा द्वितीया बालता / यदि वा 'शीलवन्ता एते, उपशान्ता वा' इत्येवमन्येनाभिहिते 'क्वैषां प्रचुरोपकरणानां शीलवत्तोपशान्तवा वा' इत्येवमनुवदतो हीनाचारस्य द्वितीया बालता भवतीति / अपरे तु वीर्यान्तरायोदयात्स्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विता यथावस्थितमाचारगोचरमावेदयेयुधि एतदर्शयितुमाह-णिअदृमाणा इत्यादि / एके कर्मोदयासंयमानिवर्तमाना लिङ्गादा वाशब्दादनिवर्तमाना वा यथावस्थितमाचारगोचरमाचक्षते / 'वयं तु कर्तुमसहिष्णवः, आचारस्त्वेवंभूतः' इत्येवं वदतां तेषां द्वितीयबालता न भवत्येव / न पुनर्वदन्ति एवंभूत एव आचारों योऽस्माभिरनुष्ठीयते, साम्प्रतं दुःषभानुभावेन बलाद्यपगमान्मध्यमभूतैव वर्तिनी श्रेयसी नोत्सर्गावसर इति / उक्तं हि " नात्यायतं न शिथिलं यथा युञ्जीत-सारथिः। तथा भद्रं वहन्त्यश्वा योगः सर्वत्र पूजितः // " अपि च-- "जो जत्थ होइ भग्गो ओगास सो परं अविदंतो। _ गंतु तत्य वयंतो इमं पहाणंति घोसेइ // " इत्यादि / किंभूताः पुनः 1 एतदेव समर्थयेयुरित्याह--नाणभट्ठा। सदसद्विवेको ज्ञानं तस्माद्दष्टा ज्ञानभ्रष्टाः / तथा दंसणलूसिंणोत्ति / सम्यग्दर्शनविध्वंसिनो सदनुष्ठानेन स्वतो विनष्टाः, अपरानपि शङ्कोत्पादनेन सन्मार्गाच्यावयन्तीति // यो यत्र भवति अग्नोऽवकाशं स परमविन्दन् / गन्तुं तत्र वजन् इदं प्रधानमिति घोषयति / For Private and Personal Use Only