________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घोक्यनुत्सगतो न प्रमाणं नवाऽप्रमाणम् , अर्थापेक्षया तु तत्र प्रामा ण्यमप्रामाण्यं वा व्यवतिष्ठते इति कल्पभाष्यप्रसिद्धार्थानुसारेणादासीनेषु वाक्यरूपपरवादेषु तत्संबन्धित्वमस्यसुन्दरम् , साक्षात्प्रतिपक्षभूतेषु मिथ्याज्ञानरूपेषु प्रयादेषु तदत्यन्तासुन्दरमिति भावभेदे च सति वाक्यरचनीयां न विशेषः। 'सम्यग्दृष्टिपरिगृहीतं मिथ्याभुतमपि सन्यस्श्रुतम् , मिथ्यादृष्टिपरिगृहीतं च सम्यक्श्रुतमपि मिथ्याश्रुतम् ' इनि सिद्धान्तव्यवस्थितत्वाच्छाक्यादिश्वानेषु जैनागमोगलत्वरूपतत्संबर धित्वाभ्युपगमस्यं तदेकानुपूर्वीकरचनारूपसबन्धाभावेन खण्डनं त्वषाण्डित्यविजृम्भितमेव / नयभूतसंबन्धेन साधूनां तद्वचनाद संयतत्वापत्तिः, शुद्धाशुद्धविवेकैनवं साधुभिस्तत्परिग्रहात्। न च 'शाक्यादिप्रवादा जैनागमैंसमुद्रसंबन्धिनो बिन्दवः' इति प्रवाहपतितमेव वचमम् " पावति असमंजसावि वयणेहि जेहिं परसमयाँ। तुह समयमहोहिणो ते मंदा विदुणिस्संदा॥" इति परमश्रावकेण धनपालपण्डितेनापीत्थमभिधानान् / किं चा "ज काविलं दरिसणं एअं दयटिअस वत्तव्यं / सुद्धोअणतणयस उ परिसुद्धो पंजवविअप्पो।। दोहिवि णएहिं पीकं सत्यमुलूएण तहवि मिच्छत्तं / जं सविसयपहाणतणेण अणुण्णाणिवेखं / / " इत्यादि समतिग्रन्धेऽपि शॉक्यादिप्रवादानां जैनागममूलत्वे सुम सिद्धम् , तस्य द्रव्यार्थिक-पर्यायांधिकोभव नयरूपत्वात् / यच्च सिद्धसेनः-- प्राप्नुवन्ति असमञ्जसा और येचनः परसमया। संघ समयमहोदधीन ते सन्दा बिन्दुनिःस्पन्दा यत्कापिल दर्शनभेतद् द्रव्यार्थिकस्य बक्तव्यम्। . शुद्धोदनतम यस्य तु परिशुद्धः पर्षवधिकल्पः // द्वाभ्यां नयाभ्यां नीतं शापमुलूकेन तथापि मिथ्यात्वम् : यत्स्वाधिषपप्रधानस्वेन अनुशानिरपेक्षम् // For Private and Personal Use Only