________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "तित्ययरवयणसंगहविसेसपत्थारमूलबागरणी / दव्याहिओ अ पजवणओ अ सेसा विअप्पासि // " इति / (संमति नयकाण्ड. गा. 3) बच्चोक्तम्-'बिन्दुभावं भजन्ते' इति प्रयोगानुपपतिः, अनयवावयविनोरुपमानोपमेयभावे गौरवाभावादिति / तदसत् , नपत्र हस्ता द्यवयवसाधारणमवयवत्वम् , किन्तु समुदितेषु परप्रवादेषु तदेकदेशार्थत्वमिति गौरवाप्रतिघातात् / ग्रचोक्तम्-'समुद्रस्य बिन्दव इति भणनमप्यसंगतम् ' इत्यादि, तदपि असत्, समुद्रस्थानीयजैनमहाशाखप्रभवकल्लोलस्थानीयावान्तरशास्त्रेभ्यः सामान्यदृष्टिपवनप्रेरितपरसमयबिन्दुद्गमस्याविरोधात्, 'समुद्रानिर्गतबिन्दुभिः समुद्रस्य गाम्भीर्यहानिः' इति तु न पामरस्थापि संमतमिति यत्किचिदेतत् / एक्काराद्यध्याहारेण वृत्तिसंघटना तु वृतिकडभिनायेणैव विरुद्धा, 'अन्यत्र न सुन्दरम्' इत्यस्यार्थस्य वृत्तिकृदनभिप्रेतत्वात्, उदितानुदितयोः करणनिरामयोरभेदेन भणनं च यद्यदितस्याकरणनियमस्याज्ञा त दवादिभगवदवज्ञापर्यवसायिली स्यात्, तदा तद्भेदवर्णनमपि सामान्याकरणनियमावज्ञा तदभेदवादिअगवदवज्ञापर्यवसायिनी स्यात्, न हि त दमेव भगवान् वदति नाभेदमित्येकान्तोऽस्ति, भेदाभेदवादित्वात्तोनि वकालां परित्यज्य विचारणीयम् ; परगुणद्वेष एल भगवानवामि। एतदर्थसमर्थनायैव हि 'सर्ववादमूलं द्वादशाशू रत्नाकरतुल्यम्' इत्यत्र “उदधाविव" इत्यादिसंमतितयोद्भावितं वृत्तिकृता। अत्र परः प्राह-यत्त सर्वप्रवादारां द्वादशाङ्ग रत्नाकरतुल्यम्' इति समर्थनाय टीकाकारेण " उदधाविव सर्वसिन्धवः” इत्यादिरूपं श्रीसिद्धसेनदिवाकरवचनं संमतितयोद्भावितं तच पिचार्यमाणमसंगतमियाभाति / तथाहि-यदि द्वादशाङ्गं रत्नाकरतुल्यम् , तर्हि नदीतुल्याः प्रवादा न भवेयुः, समुद्रानदीनामुत्पतेरभावात् , समुद्रस्य च नदी तीर्थकरवचनसंग्रहविशेषप्रस्तारलव्याकरणो। द्रमार्थिकच पर्यवतरच शेता विल्या अनोः॥ For Private and Personal Use Only