________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पितृत्वापत्त्या 'नदीपतिः समुद्रः' इति कविसमयव्यातिप्रसस्तः, समुद्रस्य गाम्भीर्यहानिप्रसक्तेश्च / तस्मात्स्तुतिकर्तुरभिप्रायोऽयम्हे नाथ ! ' त्वयि' सर्वज्ञे दृष्टयोऽन्यतीथिकानां निज निजमार्गश्रद्धानलक्षणाः 'समुदीर्णाः ' सम्यगुदयं प्राप्ताः तद्विषयो भगवान् जात इत्यर्थः / अयं भावः-यत्किंचिदकरणनियमादिकं जिनेन सुन्दरतया भणितम् , तदन्यतीर्थिकैरपि तथैव प्रतिपन्नम् / एतच्च साम्प्रतं नालि. परादिफलाहारेणैकादशीपर्वोपनासं कुर्वाणा जैताभिमतोप्रवासं सम्य..नया मन्यन्ते, जैनाश्च तदुपवासं लेशतोऽपि न मन्यन्ते / अत एय चन च तासु भवान् प्रदृश्यते' इति / तासु-अन्यतीर्थिकदृष्टिषु ' भवान् न प्रदृश्यते' अन्यतीर्थिक श्रद्धानविषयीभूतं धार्मिकानुष्ठानं गलस्नानादिकं भवान् लेशतोऽपि न मन्यते इत्यर्थः / अन्यतीथिकानां दृष्टयो भगवति वर्तन्ते / तत्र दृष्टान्तमाह-यथोदधौ सर्वाः सिन्धवः सनुदीर्णा भवन्ति-सम्यगुदयं प्रास्ताः स्युः, लोकेऽपि भर्तृसंबन्धेन स्त्रिय उदिता भवन्तीति प्रसिद्धः / तासु भवान्नास्ति' इत्यत्र दृष्टान्तमाह-यथा प्रविभक्तासु सरित्सु नदीषु समुद्रो नास्ति / तासु च समुद्रो नावतरतीत्यर्थः / अनेनाभिप्रायेण स्तुतिः, न पुनरर्हदुपदिष्टप्रवचनद्वाराऽर्हत्सकाशाद्न्यतीर्थिकदृष्टयः समुत्पन्ना इत्यभिप्रायेणेति॥ तदसत्, प्राचीनाचार्यव्याख्यामुल्लङ्घ्य विपरीतव्याख्यानस्यापसिद्धान्तत्वात् / तदाहुः श्रीहेमचन्द्रसूरयः " यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारिशिष्यैः / न विप्लवोऽयं तव शासनेऽभूदहो अधृष्या तव शासनश्रीः // " इति / न चेदमुपदेशपदवृत्तिकृत एव दृषणदानम् , किन्तु " एक एव मार्गोऽपि तेषां शमपरायणः।” इत्यादिवदतां श्रीहरिभद्रसूरीणां 'ससाख्यातम्' इति पदुसूचितग्रन्थकृदेकवाक्यताशालिश्रीसिद्धसेनदिवाकराणां तदनुसारिणामन्येषां चेत्यतिदुरन्तोऽयं कोऽपि मोहमहिमा / यावानुपपत्तिरुद्भावित्रा' यदि द्वादशाङ्गं रत्नाकरतुल्यम्' इत्यादिना साऽनुपपन्ना, समुद्राजलं गृहीत्वा मेघो वर्षति, ततश्च नद्यः प्रवृद्धा भवतीति प्रसिद्धेः, परप्रवादानामपि नदीतुल्यानां जैनागमस्य समुद्र For Private and Personal Use Only