________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लिहेतुत्वात् / एवं सत्यपि भेदे द्वयोरपि मनुष्यत्वयोस्तुल्यतया भणनं संयतजनमनुष्यत्वस्यावज्ञया जिनावद्देव, जिनेनैव भेदेनाभिधानात दृश्यते च लोकपिलक्षणोपेत तदनुपेतयोर्मण्योस्तुल्यतया भणने लक्षणापेतमेणेरवज्ञया तत्परिक्षकस्यावज्ञैवेति // तदिदमखिलमकाण्डतुण्डताण्डवाडम्बरमात्रम् , अनुपपत्तेरेवाभावात् / द्वादशाङ्गस्य विधिनिषेध. विधया स्वसमयपरसमयप्रज्ञापनाविधयाँ वाऽशुभाशुभमर्वप्रवादमूलत्वे दोपाभावात्। न चाशुभानामपि प्रवादानांततः प्रवृत्तेस्तन्मूलकत योपादेयताप्रसंगा, सजन्यप्रतिपत्तिविषयत्व प्रस्थ तन्मूलेकर बस्योपादेयत्वाप्रयोजकत्वात् , जिनवचन विहिनत्वस्यैवोपादेयतायों तन्त्रस्वात् / सर्वेषामपि परवादानामयज्ञाकारणे च न जिनावज्ञाऽभ्युपगम्यते, किन्तु तद्गतसुन्दरप्रवादामामेवेति / 'जीयो हन्तव्यः' इत्यादिनयवादानामवज्ञायां जिजायज्ञाऽऽपादनमसङ्गतमेवेति, ततो भारतन्तरकल्पनं निर्मूलकमेवासंगततरं च / अन्योक्ताकरणनियमावज्ञाप रिहारार्थं प्रकृतगायोपन्यासात्परकल्पितभावस्य च तद्विपरीतत्वात् तदनुसारेणोभयाकरणनियमवर्णनामेदे भगवश्वज्ञायसङ्गात् , त - दव्यक्तये अन्याकरणनियमवर्णनावज्ञाया एवं न्याय्यत्यप्रसङ्गादिति। तथाऽपि तत्र किश्चिदुच्यते- द्वादशाज हि सर्वोत्कृष्टशुनज्ञानं सन्तानभेदाविवक्षया गृह्यते, तच्छुद्धज्ञानमेव ज्ञानाज्ञानसाधारण वा त्येतस्य सर्वप्रवादमूलत्वानुपपत्तिः, शुद्धाशुद्धयोरक्यायोगाद् / अन्ये च संग्रहः नयाश्रयणेन द्वादशा सामान्यस्य वस्तुतः सर्वनयमवादात्मकत्वासिद्वायपि व्यक्त्यनुपसंग्रहापत्तिः / म हि यथा नानाजलोत्पन्नानि जलजानि जलजत्वेनोच्यन्ते तथा 'जलं सर्वजलजोत्पादकम् / इत्यधि व्यवहारे क्रियते, एवमेव हि सर्वप्रवादमूलं द्वादशाहगम्' इत्यपि म स्यात् / यदि चैकवचमेनापि व्यक्त्युपसंग्रहः क्रियते, भेदविवक्षत्र च मिथ्यादृशां द्वादशाङ्गमत्यल्पक्षयोपशमात्मकं सर्वांशक्षयोपशमशुद्धसम्यग्दृष्टिद्वादशाङ्गरत्नाकरापेक्षया विन्दुतुल्यं व्यवस्थाप्यते, तदा केयं वाचोयुक्ति: ?, 'सर्वेपि शाक्यादिप्रवादा जैनागमलनुइसंबन्धिनो बिन्द्रव इति भ्रान्ति: ' इति ज्ञानवाक्ययोमिथ्यारूपयोरधिशिष्टयोरकत्र जैनागमसंबन्धित्यमपर बेल्या प्रमाणाभावान्द , प्रत्युत For Private and Personal Use Only