________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत एव गौतमादयः सर्वाक्षरसंनिपातिनः प्रबचने भपिाताः, पर तेषां संयतानां सकलमपि द्वादशाङ्गं शुभनयात्मकत्वेनैव परिणमति, सावधनयविषयकानुज्ञादिवचनप्रवृत्तेरप्यभावाद् / एतेन सर्वेऽपि शाक्यादिपवादा जैनागमसमुद्रसंबन्धिनो विन्दव इति भ्रान्तिरपि निरस्ता, “पद्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि " इत्यादि प्रवादानामएि जैनागममूलकत्वापत्त्या संयतानां सावग्रभाषाप्रवृत्तिप्रसक्तेः / तस्मात्सर्वाशक्षयोपशमसमुत्थद्वादशाङ्गलक्षणसमुद्रस्य पुरस्तादल्यतीर्थिकाभिमतप्रवादाः समुदीता अपि बिन्दूपमा इत्यर्थोयुक्तः, अन्यथा 'बिन्दुभावं भजन्ते' इति प्रयोगानुपपत्तिः स्यात् / अवयवावयविनोरुपमानोपमेयभावेन वर्णने निजाचयवापेक्षया महत्त्वेऽप्यवयविनोगौरवाभावाद्, नाङ्गष्ठो हस्तावयवभावं भजते इति हस्तस्य स्तुतिः संभवति / किं च-समुद्रस्य धिन्दव इति भणनमप्यसङ्गतम् , समुद्रप्रभवाः हि येलोकल्लोलोर्यादयो भवन्ति न पुनर्विन्दवः, तेषां चोत्पत्तिर्मेघाद् इस्तववादिच्यापाराद्धा स्यादिति सर्वानुभवसिद्धम् / अन्यथा समुद्राशिगतबिन्दुभिः समुद्रस्य न्यूनत्यापत्त्या तस्य गाम्भीर्यहानिः स्थान इत्येवंस्थिते कृत्तिव्याख्यानसंगतिरियम्-यद यस्नात्कारणाद् द्वादशाङ्गं रत्नाकरोपनया शुभाशुभसर्वप्रवाद स्कूलम् , तस्मात्कारणात्स्वरूपतः रतश्च यावत्लुन्दरमात्मनिष्ठाकरणनियमादिवाच्यवाचकं वाक्यादिकं तत्तसिन द्वादशाक्षे, एवकारो गन्याः, द्वादशाङ्ग एक समवतारणीयं, तत्र वर्तते एवेत्यर्थः, द्वादशाङ्गस्य सर्वोत्कृष्टश्रुतत्वेन तद्व्यापकभूतस्य सर्वसुन्दरात्मकत्वस्यावश्यंभावात् ; परं सम्यग्दृशां यावत्सुन्दरं तावत्सर्वमपि द्वादशाङ्गमूलकमुदितं भवति, फलतोपि शुभत्वात् , तदागमनविधिपरिज्ञानाच / तच्च सानुबन्धपुण्यप्रक्रतिहेतुः / मिथ्यादृशां तु स्वरूपतः क्वचिदंशे शुभत्वेऽपि फलतोऽभि वमेवेति / विरुद्धस्वरूपपरिणतयोरुभयोः सम्यस्मिथ्याशारकरणनियमयोरभेदेन भणनमुदितस्याकरणनियमस्यावज्ञया जिनायज्ञाः स्यात् , सा चानन्तससारहेतुरिति भणितम् / यथा मोक्षाचं स्वरूपतः शुभमपि मनुष्यत्वं, संयतजनस्य फलतोऽपि शुभमेय, मोक्षप्राप्तिपर्यन्तं सुगतिहेतुत्वात् / तदेव मयत्वं व्याधादः फसतोऽशुभमेय, जीवघातायसंयम हेतुत्वेन वर्ग For Private and Personal Use Only