________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पक्तिश्चिदेतत् / अत एव श्राद्धप्रतिक्रमणसूत्रवर्णावपि "पडिसिद्धाणं करणे" इति व्याख्याने विपरीतप्ररूपणा विविच्य तत्कृताशुभफलभागित्वेन मरीचिरिव दृष्टान्ततयोपदर्शितः। तथाहि-"विवरीअपरूवणाए" त्ति च शब्दः पूर्वापेक्षया " विवरीअं वितह उस्सुत्तं भण्णइ, परूवण्णा पन्नवणा देसनत्ति णे पजाया" विपरीता चासौ प्ररूपणा च विपरीतप्ररूपणा तस्यां सत्या प्रतिक्रमणं भवति सा चैवंरूपा " सिवायमए समए परूवणेगंतवायमहिगिश्च / उस्सग्ग-ववायाइसु कुग्गहरूवा मुणेयवा // 1 // पिंडं असोहयंतो अचरित्ती इत्थ संसओ णस्थि / चारितमि असंते सव्वा दिक्खा निरस्थिया // 2 // एवं उस्सग्गमेव केवलं पण्णवेइ / जवसायं च चेइअपूआकजा जइणा विहु वयरसामिणध्व किल / अभियसुअसूरीण व चीआवासे वि न हु दोसो // 3 // " " लिंगावसेस मित्तेवि वंदणं साहुणा वि दायचं / मुकधुरा संपागडसेवी इच्चाइ वयणाओ // " अहवा१ विपरीतं वितथं उत्सूत्रं भव्यते, प्ररुपणा प्रज्ञापना देशनात एषां पर्यायाः। 'स्याद्वादमय समये प्ररूपणैकान्तवादमधिकृत्य / उत्सर्गापवादादिषु कुप्रहरूपा ज्ञातव्या // 1 // पिण्डमशोधयप्रचारित्री अत्र संशयो नास्ति / चारित्रेऽसति सर्वा दीक्षा निरर्थका // 2 // एवमुत्सर्गमेव केवलं प्रज्ञापयति / अपवाद च चैत्यपूजाकार्याद् यतिनाऽपि खलु वनस्वामिने फिल अनिकसूतरिणेव चैत्यावासेऽपि भैव दोषः // 3 // लिङ्गावशेषमात्रेऽपि धन्दनं साधुनाऽपि दातव्यम् / मुक्तधूः संप्रकटसेषी इस्यादि बचगात् // अधवा For Private and Personal Use Only