________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir '138 पासत्यो सन्न-हाछंदे कुसीले सबले तहा। दिट्ठीएवि इमे पंच गोयमा न निरिक्खए / जो जहावायं न कुणइ मिच्छदिट्ठी तओ हु को अनो। बड्लेइ य मिच्छत्तं परस्स संकं जणेमाणो // इच्चाइ णिच्छयमेव पुरओ करेइ / किरियाकारणं न नाणं, नाणं वा न किरिया, कम्मं पहाणं न ववसाओ वा कन्मं, एगनेण णिचमणिचं वा दव्बमयं पजायमयं सामनरूवं विसेसरूवं वा वत्थु पयासेइ, एवंविहा एगंतवायप्पहाणा परूवमा विवरीयपरूवणा भवइ / अओ तेसिं पडिक्कमणति चउत्थो हेऊ / इयमयुक्ततरा दुरन्तारन्तसंसारकारणम् / यदुक्तमागमे दुभासिएण इकेण मरीइ दुक्खसागरं पत्तो / भमिओ कोडाकोडी सागरसरिणामधिजाणं // अत्र कश्चिदाह-नन्वत्र तुरन्तानन्तशब्दो दुःखलभ्यान्तत्वेनान्ताभावेन चासंख्यातानन्ताभिधायको विरुद्धार्थाविति कथमेतदुपपत्तिरिति सभ्रान्तः "वणस्सइ कायमइगओ उक्कोसं जीवो उ संवसे काल-। मणंतदुरंतं समय गोअम ! मा पमाएह // " पार्श्वस्थो-त्सन्न-यथाछन्दाः कुशीलः शबलस्तथा। दृष्ट्याऽपि इमान् पञ्च गौतम ! न निरीक्षते // यो यथावादं न करोति मिथ्याष्टिस्ततः खलु कोऽन्यः। वर्द्धयति च मिथ्यात्वं परस्य शङ्कां जनयन् // इत्यादि निश्चयमेव पुरतः करोति / क्रियाकारणं न ज्ञानं, शानं वा न क्रिया, कर्म प्रधान न व्यवसायो वा कर्म, एकान्तेन नित्यमनित्यं वा द्रव्यमयं पर्यायमयं सामान्यरूपं विशेषरूपं वा वस्तु प्रकाशयति, एवंविधा एकान्तवादप्रधाना प्ररूपणा विपरीतप्ररूपणा भवति / अतस्तेषां प्रतिक्रमणमिति चतुर्थों हेतुः / दुर्भाषितेनैकेन मरीचिर्दुःखसागरं प्राप्तः / / भ्रान्तः कोटाकोटी सागरसग्नामधेयानाम् // वनस्पतिकायमतिगत उत्कृष्ट जीवस्तु संवसेत्कालम् / अनन्तं दुरन्तं समयं गौतम मा प्रमाच // For Private and Personal Use Only