________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 200 इति तत्व इतकुच्यते . 1 अप्पेण बहु इच्छा विमुखभालंबो यो / इति / निश्रयतस्तु नैकान्ततो बाह्य वस्तु विधीयते निषिध्यते वा, केवलं शुभमाको विधीयतेऽभभावस्तु निषिध्यते, अतः एक भागातुरोधेनः बाह्य वस्तुनि विधिनिषेयकामाचारः / तदुक्तं सङ्घदासगणिक्षमाश्रममपूज्यपादैः- २णयः किंचि अणुपणाची पडिसिद्धं वावि जिणवरिंदेहि / एसा तेसिं-आणा: कज्जे सचेण होअव्वं // 1 // " ति / तथा च यदेव निभामाङ्गल्पनहारेण नझुत्तारादेस्नुज्ञातत्वं तदेव द्रव्याहिंसाया अति' इत्यवशिष्टकल्पना मालमनुत्थानोपहतम् / इदं तु ध्येयम्अनुशाविषयतावच्छेदकं . हिंसात्वं नकुत्तारत्वादिकं वा, किन्त सामान्यविशेषविधिविधेयतावच्छेदकविधिशुद्धव्यापारत्वयतनाधिशिष्टनद्युत्तामादिकम्, फल तस्तु विधिशुद्धहिंसाया अप्यनुज्ञाविषयत्वं व्यवहाराबाधितमेव, अत एव विधिना क्रियमाणाया जिनपूजादिविषयहिंसाया अनुबन्धभावतो मोक्षप्राप्तिपर्यवसानवमुपदेशपदपश्चवस्तुकादावुक्तम् / यत्तु 'अरिहंता भगवंतो' इत्यादि सम्मतिप्रदर्शनेन भगवतो विराधनाविषयकवाझयोगासम्भव उपपादितस्तदत्यन्तमसमासम्, सम्मतिवचनस्य कायव्यापारणेव प्रवर्तकलनिवर्तकखाभावाभिधानतापर्याद्वाझयोगस्याप्यप्रवर्तकनिवर्तकत्वविधिनिषेधव्यापारवैयर्थ्याद् / यदपि " साविशेषणे० " इत्यादिन्यायेन यतनाऽयतनाविषयत्वमेव सर्वत्र जिनोपदेशस्योपदर्शितं तदपि विशेष्यभागस्याकिश्चित्करत्वप्रदर्शनार्थ महावाक्यार्थपर्यवसानार्थमैदं पर्यार्थपर्यवसानार्थ वा ? नाद्यः, नयुत्तारजन्यस्य भिक्षाचर्याविहारादिफलस्य यतनामाप्रावसिद्धेविशेष्यभागस्याकिश्चित्करत्वासम्भवाद् / न द्वितीयः, महावाक्याधस्य सर्वैरेक पदार्थैः पर्यवसानाद् / नापि तृतीयः, 'आज्ञा धर्म सार' इति सार्वत्रिकैदपर्यार्थस्य प्रकृतवाक्याथै योजनायामपि विशेष्यस्य त्यागायोगात् / किचैव जयं चरे' इत्यादौ यतनांश एवोपदेशो न तु. चरणाद्यश इत्येकत्र काक्ये क प्रदपदार्थयोजना ? यदपि बानाद्यर्थमपवादप्रतिषेवणेऽप्यनादिसिद्ध मलयवादिलक्षणवस्तुस्वरूपावबोधक एव. जिनोपदेशः, प्रवृत्तिस्त्वौचित्यज्ञानेन स्वत-प्रत्युक्तं बदप्यमापभ्रमसमुद्रमज्जनविजृम्भितम्,...जिनोपदेशात् कल्प्यत्वादिवोधे स्वत एव प्रतिवचनस्यांविचारितरमणीयत्वात्, कल्प्यताबोधकस्योपदेश स्वैन मानिलकेच्छाजनकज्ञानविषयेष्टसाधनतादिबोधकत्वेन प्रवर्तकत्वाद्,एतदेव हि A च्छाति विशुद्धालम्बनः श्रमण इति // 2 न. क्रिशिदनुशातं अतिषिय-वापि जिवघरेन्द्रः / एषा तेषामाक्षा कार्य सत्येन भवितव्यम् // बतं बरेन / For Private and Personal Use Only