SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 73 अप्राप्तवा / 'सबाराहए'त्ति सर्वं त्रिप्रकारमपि मोक्षमार्गमाराधयतीत्यर्थः श्रुनशब्देन ज्ञानदर्शनयोः संगृहीतत्वात् , न हि मिथ्यादृष्टिर्विज्ञातधर्मा तवतो भवति / एतेन समुदितयोः शीलश्रुनयोः श्रेयस्त्वमुक्तमिति " // 18 // अत्र प्रथमभङ्गस्वामिनं भगवतीवृत्त्यनुसारेणैव स्वयं विवृण्वन्नन्यमतं दृषयितुमुपन्यस्यतिपडमो बालतवस्सी गियत्थाणि स्सिओ व अग्गीओ। अण्णे भणंतिलिंगीसमग्गमुणिमग्गकिरियधरो॥१९॥ पढमोत्ति / प्रथमः प्रथमभङ्गस्वामी ज्ञानदर्शनरहितः क्रियापरश्च देशराधकत्वेनाधिकृतो बालतपस्वी परतन्त्रोक्तमुमुक्षुजनोचिताचार. वान् वृत्तिकृन्मते / गीतार्थनिश्रितोऽगीत:-पदैकदेशे पदसमुदायोपचारादगीतार्थों वाऽन्येषामाचार्याणां मते / अस्मिंश्च सांप्रदाधिकमतद्वये नातिभेद इत्यग्रे दर्शयिष्यते / अन्ये-संप्रदायवाह्या भणन्ति-लिङ्गीकेवललिङ्गभृत् समग्रमुनिमार्गक्रियाधरो मिथ्यादृष्टिरेव सन् कुतश्चिमिनितादीकृत जिनोतसाधुमामाचारी परिपालनपरायणो देशारा धकः प्रथम भलस्वामीति / अयमेतेषामाशय:-शाक्यादिमार्गस्था .लवानपि न दंश.राधकः, प्रतिपन्नवदनुष्ठानाकरणेन जिनाज्ञाया चिराधकस्या, नदनुटानकरणव जनाज्ञाया आराधकत्वमिति नियमात् शाक्यादिमाग मुष्ठानस्थ चानीहशत्वात् तदङ्गीकृत्यापि तत्करणाकरणाभ्यां जिनाज्ञाराधनविराधनयोरभावाद , अन्यथा तन्नार्गानुष्ठानत्याजोन जैनमार्गानुठानव्यवस्थापनायुक्तत्वप्रसङ्गात् / किं च-मिथ्यादृष्टीनां ज्ञानस्याप्यज्ञानत्वनय तन्मापलितशीलस्याप्यशीलत्वेन प्रजनवादयनास्थानां शीलव त्वमेव नेति कुतस्तेषां देगाराधकत्व ? / अन्यभिक्षवो हि जीवाद्यास्तिक्यरहिताः सर्वधाऽचारित्रिण एवेति / " सति एगेहि भिवखुहिं गारत्था संजमुत्तरा" इत्यादि बहुग्रन्थप्रसिद्धन , अन्यथाऽन्यतीर्घिकाभिमतदेवादयोऽपि देवत्वादि नाभ्युप प्रथमो बालतपस्वी गीतार्थानिश्रितो वाऽगीतः / अन्ये भणन्ति लिङ्गी समग्रमुनिमार्गक्रियाधरः / / 19 // / सन्ति एके भिक्षयो गौरवार्थाः संयमोत्तमः // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy