________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीरावक इति पुतीयः / 4 शानदर्शनासंपन्नः सिचाहीच सर्वधिराधक इति चतुर्थः / तथा च भगवनीनूत्रम्.. "एवं खलु गए चत्तारि पुरिलजाया पत्ता / तं जमा- 1 सीलसंवों जामं एने णो सुअसंपन्ने / 2 सुअपने णामं एने णो सीलसंपले / 3 एगे मीलसंपनेवि सुअसंपन्नवि / 4 एगे णो सुअसंपन्ने णो सीलसंपन्चे // तत्व से पढमे पुरिसजाए से णं पुरिसे सीलवं अतुअवं, उबरए अविण्णायधन्ने / एलई गोअमा! मए पुरिसे देसाराहए पण्णत्ते / तत्थ णं जे से दुश्चे परिसजाए से पं पुरिसे असीलवं सुअवं, अशुवरए विण्णायधम्मे / एस गं गोजमा ! मए पुरिसे देसविराहए पण्णत्ते / तत्थ णं जे से राचे पुरिसजाए से णं पुरिसे सीललं अवं, उबरए विण्णायधम्मे / एस गं गोजमा ! मए पुरिले सधाराहए पण्णते / वत्थ णं जे से चउत्थे पुरिसजाए से णं पुरिसे असीलवं असुअवं, अणुवरए अविष्णायधम्मे / एस णं गोषमा मए पुरिसे सव्वविराइए पण्णत्तेत्ति " // - एतत्तिर्यधा-एवमित्यादि / एवं वक्ष्यमाणन्यायेन, 'पुरिसजाए सि पुरुषप्रकारः। सीलवं असुति, कोऽर्थः-' उवरए अविण्यायधमेत्ति उपरतो निवृत्तः स्वबुद्धया पापात् , अविज्ञातधर्मा भावतोऽनधिगतश्रुतज्ञानो बालतपस्वीस्वर्थः, गीतार्थानिश्रिततपश्चरणरतोऽगीतार्थ इत्यन्ये / ' देसाराहए ति स्तोकम मोक्षमार्गस्याराधयतीत्यर्थः, सन्यग्बोधरहितत्वात् क्रियापरत्वाञ्चेति / 'असीलवं असुअवंति कोथ:- अणुवरर विण्णायधम्मे'त्ति पापादनिवृत्तो विशातधर्मा पाविरतिसम्यग्दृष्टिरिति भावः / 'देसविरांहए ति स्तोकमशं सानादित्रयरूपस्यमोक्षमार्गस्य तृतीयभामरूपं चारित्रं विराधयतीत्यर्थः , प्राप्तस्य तस्यापालनाद् १एवं खलु मया चत्वारः पुरुषजाताः प्रशप्ताः। तद् यथा- 1 शीलसंपन्नो नाम एको नो भुतसंपन्नः / 2 श्रुतसंपन्नो नाल एको नो शीलसंपजः / 3 एक शीलसंपतोऽपि श्रुतसंपन्नोऽपि / 4 एको नो भुतसंपन्नो नो शीलसंपन्नः / ता छ यः स प्रथमः पुरुषजातः स पुरुषः शीलवान् अध्रुतवान् , उपरतोऽविज्ञातधर्मा। एप गौतम ! मया पुरुषो देशाराधकः प्रज्ञप्तः / तत्र यः स द्वितीयः पुरुषजासः स पुरुषः अशीलवान् श्रुतवान् , अपुनरतो विज्ञातधर्मा / एष गौसम ! मया पुरुषो देशविराधकः प्रहप्तः / तत्र यः स तृतीयः पुरुषजातः स खलु पुरुषः शालवान् श्रुतवान् , उपरतो विज्ञातधर्मा / एष खलु गौतम ! मया पुरुषः सर्वाराधकः प्राप्तः / तत्र खलु यः स चतुर्थपुरुषजातः स खलु पुरुषोऽशीलवान अश्रुतवान् , अनुपरतोऽपिवातधर्मा / एष खलु गौतम! मया पुरुषः सर्वपिराधकः प्राप्त इति / For Private and Personal Use Only