________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सीअलविहारओ खलु भगवंतासायणाणिओगेण / तत्तो भवो अणतो किलेस बहुलो जओ भणिों / “तिस्थयरपवयणसुअं" इत्याशुपदेशपदवचनाच्छीतलविहारिणां पार्श्वस्थादीनां नियमादनन्तसंसारापत्तिरिष्यते च, तत्र परिणामभेदाड्रेद इत्पन्नाप्यध्यबसायप्रत्ययः संसारविशेषो महानिशीथोक्तरीत्या श्रद्धेयः / किंच-अरघघटीयन्त्रन्यायेन यत्र संसारपरिभ्रमणप्रदर्शनं तत्र नियमादनन्तसंसार इत्यभ्युपगमे उत्सूत्रभाषिणामिय कामासक्तानामपि नियमतोऽनन्तसंसाराभ्युपगमप्रसङ्गः, तेषामपि संसारभ्रमणे तन्न्यायप्रदर्शनात् / तदुक्तमाचाराङ्गशीतोष्णीयाध्ययनवृत्ती-"संचिंचमाणा पुणरिंति गम्भं" इत्यवयवव्याख्याने “तेन-कामोपादानजनितेन कर्मणा संसिच्यमाना आपूर्यमाणा गर्भाद्गर्भान्तरमुपयान्ति-संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायेन पर्यटन्त आसते " इत्युक्तं भवतीति एवमनेकेषु प्रदेशेष्विस्थमभिधानमस्तीति न किंचिदेतत् / - यच " जमाली णं भंते देवताओ देवलोगाओ आउक्खएणं जाव कहिं उववज्जिहि ? गोयमा ! चत्तारि पंच तिरिक्खजोणिय-मणुअ-देवभवगहणाई संसार अणुपरिअहिता तओ पच्छा सिज्झिहिति / " " इत्यत्र चत्वारो द्वीन्द्रियादयः पश्च चैकेन्द्रियाः पृथिव्यावयस्ते च ते तिर्यग्योनिकाश्च तेषु देवमनुष्येषु भवग्रहणानि भ्रान्त्वा" इति ब्याख्यानादन च तीर्थकराशातनाकृतोऽधिकृतत्वाद् भवानन्त्यलक्षणबहुत्वस्य स्पष्टत्वाद् भगवत्यपेक्षयैव जमालेरनन्तभवसिद्धिरिति परस्य मतं तदपूर्वबुद्धिपाटवसूलम् , / एताइशस्य गम्भीरार्थस्य वृत्तिकृताऽस्पष्टीकृतस्य स्वयमेव स्पष्टीकरणात् कथं चायं तपस्वी नाकलयत्येतावदपि यदम् चतुःपञ्चशब्दौ भवग्रहणसमानाधिकरणौ भिन्नविभक्त्यन्तौ व्यस्तो समासान्त:पतिततिर्यग्योनिकशब्दस्य विशेषणतामापद्यते इति / न चेमौ न विभक्त्यन्ताविति शोतलविहारतः खलु भगवदाशातनानियोगेन / ततो भवोऽनन्तः क्लेशबहुलो यतो भणितम् / तीर्थकरप्रवचनश्रुतं xxx x // 2 जमाली भगवन् ! देवताया देवलोकादायुःक्षयेण यावत्स्य उत्पत्स्यते ! गौतम ! चत्वारि पञ्च तिर्यग्योनिक-मनुज-देवभवग्रहणानि संसारमनुपर्यट्य ततः पश्चात्सेत्स्यतीति // For Private and Personal Use Only