________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मज्झत्यत्तं जायइ जेसिं मिच्छत्तमंदयाएवि / ण तहा असप्पवित्ती सदंधणाएण तेसिपि // 1 // . ___ मनत्थतंति / मध्यस्थत्वं रागद्वेषरहितत्वं जायते येषां मिष्यासमन्दतयाऽपि, किंपुनस्तक्षयोपशमाद् इत्यपिशब्दार्थः। तेषामपि मन्दमिथ्यात्ववतामपि, किं पुनः सम्यग्दृष्ट्यादीनाम् / न तथा Erविपर्यासनियतप्रकारेणासत्प्रवृत्तिः स्यात् / केन ! सदन्यज्ञातन-समीपीनान्धवान्तेन / पथाहि-सदन्धः सातवेद्योदयादनामोगेनाऽपि मार्ग एवं गच्छति, तथा निजित्वेन नि/जमायाभिमुखत्वेन पामोहाकर्षजानितमन्दरागद्वेषभावोऽनामोगवान्मिथ्यादष्टिरपि जिज्ञासादि एणपोगान्मार्गमेवानुसरतीत्युक्तम् / उक्तं च ललितविस्तरायाम् -"अनामोगतोषी मार्गगमनमेव सदा न्यायेन-दत्यध्यात्मचिन्तकाः" / इदमत्र हृदयम्-यः खलु मिण्यारशा. मपि केषांचित्स्वपक्षनिबद्धोद्धानुबन्धानामपि. प्रबलमोहत्ये सत्यपि करणान्तरादुपजायमानो रागद्वेषमन्दतालक्षण उपशमो न्यानपि श्यते, स पापानुबन्धिपुण्यपन्धहेतुत्वात्पर्यन्तदारुण एव।सत्कलसुखः प्यामूदानां तेषां पुण्याभासकमुपरमे नरकादिपातावश्यंभावादियसत्पवृत्तिहेतुरेवापम् / यच गुणवत्पुरुषप्रज्ञापनाईत्वेन जिज्ञासादिएणयोगान्मोहापकर्षप्रयुक्तरागद्वेषशक्तिप्रतिघातलक्षण उपशमस तु सत्प्रवृत्तिहेतुरेवाप्रहविनिवृत्तः सदर्थपक्षपातमारत्वादिति // 11 // . यात एच मिथ्यात्वमन्दताकृतं माध्ययं नासत्मवृत्त्यापायकम् , बत एक लदुपष्टम्मकममामिप्रहिकमिथ्यात्वमपि शोभनमित्याह: इत्तो अणभिग्गहिय भणिअं हियकारि. पुव्वसेवाए। अण्णायविसेसाणं पढमिल्लयधम्ममहिगिच // 12 // मध्यस्थत्वं जायतें येषां मिथ्यात्वमन्दतयाऽपि / व तथाऽसत्प्रवृत्तिः सदन्यज्ञातेन तेषामपि // 11 // इतोऽनामियहि मणि हिंसकारि पूर्व सेवामान। मातवियाणां प्रथमपर्ममषिख // 12 // For Private and Personal Use Only