________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुषतीकारोऽसत्प्रवृत्तिहेतुत्वेनैष विपर्यासोऽत्र गरीयान् शेषा, मस्वमध्यवसाय-संशयाववंभूतो, अतस्वाभिनिवेशाभावेन तयोः सुनतीकारत्वेनात्यन्तानर्थसंपादकत्वाभावादित्येतत्तात्पर्याधः / / नन्वन माषतुषादीनां चारित्रिणामेव संशयामध्यवसाययोरसत्यउत्पननुवन्धित्वमुक्तम् , तब युक्तम् , तेषां मिथ्यात्वमोहनीयानन्तामुषन्धिना प्रबलपोषविपर्यासकारिणां प्रबलक्रियाविपर्यासकारिणांच हतीयकषायादीनामभावात् / मिथ्याशी संशयानध्यवसाययोश्च न स्यात्वं युक्तम् , विपर्यासशक्तियुक्तत्वात्तेषाम् / अत शुभपरिणामोअपि तेषां फलतोऽशुभ एवोक्तः श्रीहरिभद्रसूरिभिः / तथाहि "मेलमच्छ-मवविमोअग-विसत्रभोईण जारिसो एसो मोहो सुहोवि अमुहो सफलओ एवमेसोति // "... मलत्यादि / गलो नाम प्रान्तन्यस्तामिषो लोहमयः कण्टको मत्स्यग्रहार्य करमध्ये संचारितः, तत्ासनप्रवृत्तो मत्स्यस्तु प्रतीत एव / ततो गलेनोपलक्षितो मत्स्यो गलमत्स्यः। भवाद्-दुःखबहुलकुयोनिलक्षणाहुःखितजीवान् काकशृगालपिपीलिकादीन् तथाविधकुत्सितवचनसंस्कारात्प्राणव्यपरोपणेन मोचयत्युसारयतीति भवविमोचकः-पाखण्डविशेषः / विषेण मिश्रमनं तद् मुहते तच्छीलंग यः से तथाविधः / ततो गलमत्स्यच मवविमोचकच विषात्रभोजी चेति इन्द्रः, तेषां यादृश एष परिणामः प्रत्यपायफल एव / कुतः ? मोहादज्ञानात्पर्यन्तदारुणतया शुभोऽपि-स्वकल्पनया स्वरुचिमन्तरेण तेषां तथाप्रवृतेरयोगात्सुन्दरोऽपि समधुमः संक्लिष्ट एव / कुतः ? इत्याह-तत्फलतः-भावप्रधानत्वाद् निर्देशस्य तत्फलत्वादअशुभपरिषामफलत्वाद् / अथ प्रकृते योजयबाह-एवं गलमत्स्यादिपरिणामरदेषोऽपि जिनामोल्लइनेन धर्मचारिपरिणामः तस्फलत्वादशुभ एव, आमापरिपापमन्यतमोमयत्रापि समानत्वेन तुल्यमेव किल फलम् " इति // 10 // एतदाराहायामाह गलमरस्य-मपविमोचक- विमोजिनांबारा एकः / मोहाल्गुभोऽपि अशुभः तत्कालत एपमेष इति / For Private and Personal Use Only