________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सेसाणं जीवाणं दाणरुइत्तं सहावविणिअत्तं / तह पयणुकसायत्तं परोवयारित्त भव्वत्तं // 10 // दक्खिन्नदयालुत्तं पियभासित्ताइ विविहगुणणिवहं / सिवमग्गकारणं जं तं सव्वं अणुमयं. मज्झ // 11 // पश्चसूत्र्यामप्युक्तम् "अणुमोएमि सव्वेसि अरहंताणमणुट्ठाणं, सव्वेसि सिद्धाणं सिद्धभावं, सव्वेसिं आयरिआणं आयरं, सव्वसि उवज्झायाणं (सुत्तपयाणं) सव्वसि साहूणं साहूकिरियं, सबसि सव्वेसि सावगाणं मुक्खसाहणजोए, सर्वसिं देवयाणं सव्वेसिं. जीवाणं होउकामाणं कल्लाणासयाणां मग्गसाहणजोए / होउ मे एसा अणुमोअणा॥” ___एतवृत्तिर्यथा-"अनुमोदेऽहमिति प्रक्रमः। सर्वेषामर्हतामनुष्ठानं. धर्मकथादि, सर्वेषां सिद्धानां सिद्धभावमव्याबाधादिरूपम् , एवं सर्वेषामाचार्याणामाचारं ज्ञानाचारादिलक्षणम् , एवं सर्वेषामुपाध्यायानां. सूत्रप्रदानं सद्विधिवद् , एवं सर्वेषां सा-- धूनां साधृक्रियां सत्स्वाध्यायादिरूपाम् , एवं सर्वेषां श्रावकाणां मोक्षसाधनयोगान् वैयावृत्त्यादीन् एवं सर्वेषां देवानामिन्द्रादीनां सर्वेषां जीवानां सामान्येनैव भवितुकामानामासनभव्यानां कल्याणाशयानाम् , एतेषां किम् ? इत्याह-मार्गसाधनयोगान् सामान्येनैव कुशलव्यापारान् 'अनुमोदे' इति क्रियानुवृत्तिः। भवन्ति चैतेषामपि मार्गसाधनयोगाः, मिथ्यादृष्टीनामपि गुणस्थानकत्वाम्युपगमाद् / अनभिग्रहे सति प्रणिधिशुद्धिमाह-भवतु ममैषाऽनुमादनेत्यादि / " अत्र हि सामान्येनैव कुशलव्यापाराणामनुमोद्यत्वमुक्तमिति सिध्यादृशामपि स्वाभाविकदानरुचित्वादिगुणसमूहो व्यक्त्याऽनुमोद्यो न तु तद्विशेष एवाश्रयणीयः / यत्तु दानमपि परेषामधर्मपोषकत्वाद शेषाणां जीवानां दानरुचित्वं स्वभावविनीतत्वम् / तथा प्रतनुकषायत्वं परोपकारित्व-भव्यत्वं // 10 // दाक्षिण्यदयालुत्वं प्रियभाषित्वादिविविधगुणनिवहम् / शिवमार्गकारणं यत्तत्सर्वमनुमतं मम // 11 // 2 अनुमोदे सर्वेषामर्हतामनुष्ठानम् , सर्वेषां सिद्धानां सिद्धभायम् , सर्वेषामाचार्याणामाचारम् , सर्वेषामुपाध्यायानां सूत्रप्रदानम् , सर्वेषां साधूनां साधुक्रियाम, सर्वेषां श्रावकाणां मोक्षसाधनयोगान् , सर्वेषां देवतानां सर्वेषां जीवानां भवितुकामानां कल्याणाशयानां मार्गसाधनयोगान् / भवतु मे एषाऽनुमोदनति। For Private and Personal Use Only