SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 दिभवपरम्परापरिचयान्मोहमाहात्म्यजनितः कुविकल्पः, केवलं भगवद्भक्तिरेव तमुच्छिद्य तदुत्पादं निरुद्धय वा तत्कृताशुभविपाकान्निस्तारयतीति / तदुक्तमन्यैरपि "पुण्ये मनः कस्य मुनेरपि स्यात् प्रमाणमेतस्य हि दृश्यवृत्ति / तचिन्तिचित्तं परमेश्वरस्तु भक्तस्य हृष्यत्करुणो रुणद्धि // " इति / अन्वयप्रदर्शनमेतद् / व्यतिरेकमाह-तदभक्तस्य तु कुतर्काध्माततया भगवद्भक्तिरहितस्य तु तस्मिन्नपि सकलदोषरहिते जगजीवहिते भगवत्यपि भक्तिमिषाल्लोकसाक्षिककृत्रिमभक्तिव्यपदेशात्कुविकरूपो. ऽसद्दोषाध्यारोपलक्षणो भवतीति भगवतो हृदयेऽवस्थानाभावादिति भावः // 46 // . कथं भगवत्यपि भक्तिमिषात् कुविकल्पो भवतीत्याहजेणं भणंति केइ जोगाउ कयावि जस्स जीववहो। सो केवली ण अम्हं सो खलु मक्खं मुसावाई॥४७॥ - 'जेणं'ति / येन कारणेन भणंति केचिद् यदुत यस्य योगात्कदाचिदपि जीववधो भवति सोऽस्माकं केवली न भवति / स खलु साक्षान्मृषावादी, जीववधं प्रत्याख्यायापि तत्करणात् / इदं हि भक्तिवचनं मुग्धैर्जायते, परमार्थतस्तु भगवत्यसदोषाध्यारोपात् कुविकल्प एवेति भावः / / 47 // एतन्निराकरणार्थमुपक्रमतेते इय पजणुजुजा कह सिद्धो हंदि एस णियमो भे। जोगवओ दुव्वारा हिंसा जमसक्कपरिहारा // 48 // येन भणन्ति केचिद् योगाद् कदापि यस्य जीववधः। म केवली नास्माकं, सं खलु साक्षान्मृषावादी // 47 / / ते इति पर्यनुयोज्या कथं सिद्धो हंदि एष नियमो भवताम् / योगवतो दर्वारा हिंसा यदशक्यपरिहारा // 48 // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy