________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उम्मग्गदेसणाए चरणं णासंति जिणवरिंदाणं / वावण्णदंसणा खलु नहु लन्मा तारिसा दटुं // 3 // " इत्यागमवचनानि श्रुत्वाऽपि स्वाग्रहग्रस्तचेतसो यदन्यथा (च)क्षते विदधति च तन्महासाहसमेव, अनर्वापारासारसंसारपारोदरविवरभाविभूरिदुःखभाराङ्गीकारादिति // तथा श्राद्धविधिवृत्तावप्याशातनाधिकारे प्रोक्तम् "एतासु चोत्सूत्रभाषणार्हद्गुर्वाद्यवज्ञादिमहत्याशातनाऽनन्तसंसारहेतुश्च साबद्याचार्य-मरीचि-जमालि-कूलवालकादेरिव / यतः उस्सुत्तभासणाणं योहीणासो अगंतसंसारो / .. पाणचएवि धीरा उस्सुतं तो ण भासंति / / तित्थयरपवयणसुअं आयरिअं गणहरं महिड्डीय / " इत्यादि / तथा योगशास्त्रवृत्ताचप्युक्तम्-"भगवानपि हि भुवनगुरुरुन्मार्गदेशनात्सागरोपमकोटाकोटी यावद्भवे भ्रान्तस्तत्काऽन्येषां स्वपापप्रतीकारं कर्तुमशक्नुवतां गतिरिति / तथा तत्रैव-"अल्पादपि मृषावादाद" इत्यस्य व्याख्या-“या त्वल्पस्यापि मृषावादस्य महानर्थहेतुत्वे संमतिवचनमिदमुपदर्शितम् अहह सयलन्नपावा वितहपनवणमणुमवि दुरंतं / जं मरीइभत्र उवजिय-दुक्कय-अवसेस-लेस-वसा // 1 // उ.मार्गदेशको मार्गनाशको गूढहृदयमायावान् / शठशीलश्च सशल्यः तिर्यग्गति बध्नाति जीवः // 2 // उन्मार्गदेशनया चरणं नाशयन्ति जिनवरेन्द्राणाम् / व्यापनदर्शनाः खलु नैव लब्धा ताहशा दृष्ट्वा // 3 // उत्सूत्रभाषकानां बोधिनाशोऽनन्तसंसारः। प्राणत्यागेऽपि धीरा उत्सूत्रं ततो न भाषन्ते / / तीर्थकरप्रवचनश्रुतमाचार्थ गणधरं महर्द्धिकश्च / अहह सकलान्यपापाद् वितथप्रज्ञापनमण्वषि दुरन्तम् / यमरीविभवे उपार्जितदुष्कृतावस्रेसलेशवशात् // 1 // सुरस्तुतगुणोऽपि तीर्थकरोऽपि त्रिभुवने अतुल्यमल्लोऽपि / गोपादिभिरपि बहुशः कदर्थितस्त्रिजगत्प्रभु... ...... गो-ब्राह्मण-भ्रूणान्तका अपि केचिदिह दृढप्रहारादयः / बहुपापा अपि च सिद्धा किल तस्मिन्नेव भघे। For Private and Personal Use Only