________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 ": 'संविग्गोणुवएस ण देइ दुब्भासिय कडविवागं / जाणंतो तंमि तहा अतहक्कारो उ मिच्छत्तं // " व्याख्या-सचिनो भवभीरुरनुपदेशं नः कुत्सितार्थत्वेन कुत्सितोपदेशमा गमवाधितार्थानुशासनं न ददाति-परस्मै न करोति, तद्दाने संविग्नत्वहानिप्रसङ्गात् / किंभूतः सन् ? इत्याह-दुर्भाषितमनागमिकार्थोपदेशं कविपाकं दारुणफलं दुरन्तसंसारावहं मरीचिभवे महावीरस्यैव, जानन्-अवबुध्यमानः / को हि पश्यन्नवात्मानं कूपे क्षिपतीत्यादि। ___ तथा श्रावकदिनकृत्यवृत्तावप्युक्तम्-"विपरीतप्ररूपणा उन्मार्गदेशना / इयं हि चतुरन्तादभ्रभवभ्रमणहेतुर्मरीच्यादेरिवेति // ". धर्मरत्नप्रकरणसूत्रवृत्त्योरप्युक्तम् " अइसाहसमेयं जं उस्सुत्तपरूवणा कडुविवागा। जाणते हि वि दिज्जइ णिदेस्सो सुत्तवज्झत्थे // " " ज्वलज्ज्वालानल प्रवेशकारिनरसाहसादप्यधिकमतिसाहसमेतद्वर्तते, यदुसूत्रप्ररूपणा-सूत्रनिरपेक्षदेशना कटुविपाका दारुणफला जानानोऽवबुध्यमानोऽपि दीयते-वितीर्यने निर्देशो निश्चयः सूत्रबाये-जिनेन्द्रानुक्तेऽर्थे-वस्तुविचारे / " दुभासिएण इक्केण मरीइ दुक्खसागरं पत्तो / भणिओ कोडाकोडी सागरसरिणामधिजाणं // उस्सुत्तमायरंतो बंधइ कम्मं सुचिक्कणं जीवो / संसारं च पवड्डइ, मायामोसं च कुवइ य // 1 // उम्मग्गदेसओ मग्गणासओ गूढहिययमाइल्लो। सढसीलो अ ससल्लो तिरिहउं (अगइं) बंधइ जीवो // 2 // संविग्नोऽनुपदेशं न ददाति दुर्भाषितं कटुविपाकम् / जानन् तस्मिंस्तथा अतथाकारस्तु मिथ्यात्वम् / 2 आतसाहसमतद् यदुत्सूत्रप्ररूपणा कटुविपाका / जानानो ह्यपि दीयते निर्देशः सूत्रबाोऽथै // 3 दुर्भाषितेनैकेन मरीचिर्दुःखसागरं प्राप्तः / .... भणितः कोटाकोटीसागरसहगनामधेयानाम् // उत्सूत्रमाचरन् बध्नाति कर्म सुचिक्कणं जीवः। ससारं च प्रवर्धते मायामृषा च करोति च // 1 // 1 For Private and Personal Use Only