________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . .... . स्मत्रप्ररूपण एव पर्यवस्यति / तदुक्तं पाक्षिकसप्ततिकावृत्ती-उत्सूत्रप्ररूपणायाः संसारहेतुत्वात् / 'यथोक्तम् डपागडमकहती जहाद्वियं बोहिलाभमुर्वहणइ / जह भगवओ विसालो जरामरणमही अहिआसि // " ति / "किंच-इहत्ति देशविरत्यभिप्रायेण वोक्तमिति निर्णीतम् / उपदेशमालावृत्तौ “कपिल ! इहान्यानपीति” मत्संबन्धिनि साधुसंव'धिंनि चानुष्ठाने धर्मोऽस्तीति भणनात् / न च तत्र 'साधुसंबन्धिनि' इति भणनेन "मत्संबन्धिनि देशविरत्यनुष्ठाने धर्मोऽस्ति' इत्येवाभिप्राय इति वाच्यम् / जिनधर्मालसं ज्ञात्वा शिष्यमिच्छन् स तं जगौमार्गे जैनेपि धर्मोऽस्ति, मन मार्गेऽपि विद्यते इति हैमवीरचरित्रवचनात्वमार्गेऽपि तेन धर्माभिधानात् / खमार्गश्च तस्य स्वपरिगृहीतलिङ्गाधारदक्षणं कापिलदर्शनमेव / तत्र च मार्गे नियतकारणताविशेषसंबन्धेन धर्ममात्रमेय नास्ति कुतो देशविरत्यनुष्ठानम् ? इत्युत्सूत्रमेवैतदिति / अनियमाभिप्रायेण त्वस्योत्सूत्रपरिहारेऽन्यलिङ्गादिसिद्धाभ्युपगमाचारित्रादेरपि तत्राभ्युपगमापत्तिरिति न किंचिदेतत्। एतन कविला 'इत्थंपित्ति अपिशब्दस्यैवकारार्थत्वाग्निरुपचरितः खल्वत्रैव साधुमार्गे, 'इहयंपि'त्ति स्वल्परत्वत्रापि विद्यते / स ह्येवमाकर्ण्य सत्सकाश एव प्रव्रजितः। मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिवर्तित इति ज्ञानसागरसूरिवचनमपि व्याख्यातं तत्रापि मार्गभेदाभिप्रायेणैव धर्मभेदाभिधानाद् / नहि साधुश्रावकयोर्मार्गभेदेन धर्मभेदः संभवदुक्तिको:पीति विचारणीयम्। . यत्तु मरीचिबचनमिदमावश्यकनियुक्ती दुर्भाषितं नतत्सूत्रामिति नेदमुत्सूत्रं वक्तव्यमिति केनचिदुच्यते / तदसत्, दुर्भाषितपदस्यानागमिकार्थोपदेशे रूढत्वात् , तदुत्मघताया व्यक्तस्थात् / . तदुक्तं पश्चाशकसूत्रवृत्त्योः१ स्फुटप्रकटमकथयन् यथास्थितं घोधिलाभमुपद्दन्ति / यथा भगवतो विशालो जरामरणमहो अधिकमासीत् (1) - For Private and Personal Use Only