SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "विनाय आरंभमिणं सदोसं तम्हा जहाल महिट्ठएज्जा। वुत्तं सएउ खलु जाव देही ण होइ सो अंतकरी तु ताव // " इदमनन्तरोक्तं सर्वलोकपूरणात्मकमारम्भं सदोषं सूक्ष्मजीवविराधनया सावद्यं विज्ञाय तस्मात् कारणाद् यथालब्धं वस्त्रमधितिष्ठेत्-न च्छेदनादि कुर्यात् / यत उक्तं भणितं व्याख्याप्रज्ञप्तौ-यावदयं देही जीवः सैजः सकम्पश्चेष्टावानित्यर्थः, तावदसौ कर्मणो भवस्य वाऽन्तकरी न भवति / तथा च तदालापक:-"जाव णं एस जीवे सया समिश्र एअइ वेअइ चलइ फंदइ घुट्टइ खुन्भइ उदीरइ तं तं भावं परिणमइ ताव णं तस्स जीवस्स अंते अंतकिरिया ण भवइ" ति / तथा च हिंसान्वितयोगत्वेन वस्त्रच्छेदनव्यापारवतो हिंसकत्वमापादयन्तं पूर्वपक्षिणं प्रत्यप्रमत्तादिष्वापादकसत्वेप्यापाद्याभावात् तर्कमूलव्याप्त्यसिद्धेस्तस्य मूलशैथिल्यरूपदोषप्रदर्शनार्थमित्थमुक्तम, तथा चापादकसत्त्वादेवाप्रमत्तादिवत्केवलिनोऽपि द्रव्यहिंसासम्भवेऽपि न दोष इत्येतदेवाहहिंसगन्नावो हुा हिंसलियजोगति तकस्स। दाएउं श्य नणि पसिढिलमलत्तणं दोसं // 3 // "हिंसगभावो”त्ति / हिंसकभावो भवेद्धिसान्वितयोगतोऽधिकृतवस्त्रच्छेदनव्यापारवत इति शेषः, इत्येतस्य तर्कस्य प्रशिथिलमूलमापाचापादकव्याप्त्यसिद्धिरूपंदोषदर्शयितुमिति भणितं-यदुताप्रमत्तादीनांसयोगिकेवलिपर्यन्तानां हिंसाव्याप्रियमाणकाययोगे सत्यपि भावत उपयुक्तत्वान्न हिंसकत्वमिति योगवत्वमात्रं च नापादकमिति तत्रापाद्यव्याप्त्यसिद्धिप्रदर्शनमकिश्चित्करमेवेति भावः // 63 // नन्वप्रमत्तादीनामुपयुक्तानां योगवतामप्यहिंसकत्वप्रदर्शनेन हिंसान्वितयोगाभाव एवं प्रदर्शितो भवति; तथा च प्रकृते आपादकापसिद्धिप्रदर्शनपर एवायं अन्योऽस्तु इत्यत आह'आपायगापसिहीण य जणिया वत्थन्छेय अहिगारे। ता तस्संमश्वयणं परमतीए ण अमटुं॥ 64 // 'आपायगापसिद्धि' ति / आपादकस्य हिंसान्वितयोगस्यामसिद्धिः, 1 आपादकाप्रसिद्धिनं च भणिता वस्त्रच्छेदाधिकारे / ततः तत्संमतिवचनं प्रज्ञप्ते न्यार्थम् // 64 // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy