SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ** पने यमभावाओ णियाणं समुदियासु ण जुत्त / नाणकिरियासु वोत्तुं सिकतासमुदाये तेलं व // चीसुंण सबह चिय सिकतातेल्लं व साहणाभावो / देसोबगारिया जा समवायंमि संपुण्णा // " आनिमगाथार्थो यथा-न चविष्वक् पृथक् सर्वथैव सिकताकणानां तैल इव साध्ये ज्ञानक्रिययोर्मोक्षं प्रति साधनत्वाभावः, किन्तु या च यावती च तयोक्षिं प्रति देशोपकारिता प्रत्येकावस्थायामप्यस्ति सा च समुदाये संपूर्णा भवत्येतावान् विशेषः, अतः संयोग एव ज्ञानक्रिययोः कार्यसिद्धिरिति // तच शुख्यमाराधकत्वमसंयतभव्यद्रव्यदेवानामेकान्तेन भावशून्यया क्रियया न संभवतीति / यदि च देशाराधकत्वमभ्युदयापेक्षया व्याख्येयं तदा सर्वाराधकत्वमप्यभ्युदयापेक्षयैव पर्यवस्यदिति न काचित्प्रयोजनसिद्धिः, प्रत्युत प्रत्येकपक्षविशेषसंघटनानुपपत्तिः। किं च'शीलवान् श्रुतवान देशाराधकः' इत्यत्र योग्यतावलादपि मार्गानुसारी बालतपस्येव गृहीतुं भुज्यते नान्यः, तद्गतभावशून्यक्रियायाः समुदायादेशत्वादपुनर्बन्धकादिक्रियायामेव मोक्षसमुचितशक्तिसमर्थनाद् ,. अनुपचितशक्तिकोपादानकारणस्यैव देशत्वेन शास्त्रे व्यवहाराद् , अत एव मृद्रव्यमेव घटदेशो न तु तन्त्वादिर्दण्डादिर्वा / मोक्षोपादानत्वं च किवायां योगाया योगमायां वेत्यन्यदेतत् // 20 // अमुख्याधिकत्याङ्गोकारेऽपि दोषान्तरमाहजइणीए किरियाए दबेणाराहगत्तपक्खे य / सम्वाराहगभावो होज्ज अमव्वाइलिङ्गीणं // 21 // प्रत्येकमभावाद् निवाणं समुदितयोन युक्तम / शानक्रिययोर्वक्तुं सिकतासमुदाये तलामव / विष्वग न सवथव सिकतातलामेव साधनाभावः / देशोपकारेता या समवाये संपूर्णा // जैन्या क्रियया द्रव्येणाराधकत्वपक्षे च। सवाराधकभावो भवेद् अभव्यादिद्व्यलिविनाम् // 21 / / For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy