________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir হল সুখন এলামঘৰ অশনি ছবি নমুনুদি पार , साविकपूर्वसेवाया अपाईपद्गलपरावर्तादिमानत्थे चासन्नतोपसागायत पूर्वकालनियतामेथैनामवक्ष्यद् ग्रन्थकार इति / अपि च" मनागपि हि तभिवृत्त। तस्यापुनर्बन्धकत्वमेव स्याद् "-इति वचनात् मनागपि संसारासनिवृत्ती जीवस्याएनन्धकत्वं सिध्यति, तनिवृतिय मुश्त्यद्वेषेणापि स्यात् , तस्य च चरमगलपरावर्तव्यवधानेनापि मोक्षहेतुत्वमुक्तम् / तथा च योगबिन्दुस्सूत्रवृत्ती "नास्ति थेपामयं तत्र तेऽपि धन्याः प्रकीर्तिताः / भवीजपरित्यागात्तथा कल्याणभागिनः // “न' नैव, * अस्ति ' विद्यते, “येषां ' भव्यविशेषाणाम् , ' अयं "देषः, 'तत्र' मुस्तो, 'तेपि' किपुनस्तत्रानुरागभाज इत्यपिशब्दार्थः, 'धन्याः' धर्मधनलग्नाः प्रकीर्तिताः / पुनरपि कीदृशाः 1 इत्याह-' भवबीजपरित्यागात मनाक् स्वगतसंसारयोग्यतापरिहाणेः सकाशात् , ' तथा' तेनप्रकारेण चरमपुद्गलपरावर्तव्यवधानादिना; 'कल्याणभागिनः' तीर्थक सदिपदप्राप्तिद्वारेण शीयधर्मभाज इति // ". तथा च चरमपुद्गलपरावर्तवर्तिनां मुक्त्यद्वेषतादूरागाक्षुद्रतादि गुणवतां गलितकदाग्रहाणां सम्यक्त्वप्राप्तिसांनिध्यव्यवधानविशेषेऽपि सर्वेषामपुनर्पन्धकादीनामविशेषेण मार्गानुसारित्वमङ्गीकर्तव्यम् / यसु " पंढमकरणोवरि तहा अणहिनिविठाण संगया एसा " इति वचनात्प्रथमकरणोपर्येव यतत्त्वाभिनिवेशिनो भवन्तीति / 'प्रथमकरणोपरि वर्तमानानामपुनर्बन्धकादीनां शुद्धवन्दना भवति' इत्यभिधाय "णो भावओ. इमीए परोवि हु अवङ्कपोग्गला अहिगो। संसारो जीवाणं हंदि पसिद्धं जिणमयंमि // " इत्यनेन ग्रन्थेन शुद्धाध्यवसायशुद्धायां धन्दनायां सत्यामुत्कृष्टोsप्यपापुद्गलावर्ताधिकः संसारो जीवानां न भवतीति पञ्चाशके प्रो. 1 प्रथमकरणोपरि तथाऽनभिनिधिष्टानां संगता एषा // - 2 नो भावतोऽस्याः परोऽपि खलु अपापुद्गलादधिकाः। समारो जीवालामेष प्रसिद्धं जिनमो। For Private and Personal Use Only