SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 न च पञ्चमारके ज्ञानपञ्चकसद्भावाभिधानवीजादिप्राप्तौ थरमपुद्गलपरावर्तकालमानाभिधानेऽपि नोत्कर्षतस्तावदन्तरं तस्य लभ्यते इति वाच्यम् , बीजादिप्राप्तौ चरमावर्तमान एव संसार इति परिपाट्याव्यापककालस्यैव लाभादधिकरणकालमानाभिप्रायेणेत्यभिधानासंभवाद् अन्यथा सम्यक्त्वेऽप्येतावान् संसार इति वचनस्याप्यनषयत्वप्रसङ्गात् / किं च " अचरमपरिअहेसुं कालो भवबालकालओ भगिओ। चरमो अ धम्मजुव्वणकालो तह भित्तभेओत्ति // " " ता बीजपुव्वकालो णेओ भववालकाल एवेह / इयरो उ धम्मजुब्बणकालो विहिलिंगगम्मुत्ति ॥"इत्येतचतुर्थपञ्चमविंशिकागाथाद्वयार्थविचारणया बीजकालस्य घरवर्तमानत्वमेव सिध्यति // अपि छ " नवनीतादिकल्पस्तद्भावेन निवन्धनम् / / पुद्गलानां परावर्तश्चरमो न्यायसंगतः // " इति योगबिन्दुवचनाचरमावर्तस्य घृतादिपरिणामस्थानीये योगे ब्रक्षणादिस्थानीयत्वसिद्धौ सत्यन्यकारणसाम्राज्येऽपार्द्धपुद्गलपरावर्तमध्ये सम्यक्त्वादिगुणानामिव चरमावर्तमध्ये पीजोचितगुणानामप्युस्पत्तिः कदाप्यविरुद्धैव, कालप्रतिषन्धाभावादिति व्यक्तमेव प्रतीयते। अत एव हि भोगायथं यमनियमाराधनरूपां कापिलादिभिरभ्युपगतां पूर्वसेषाम् " अत एव हि निर्दिष्टा पूर्वसेवाऽपि या परैः। सासमान्यगतामन्ये भवाभिष्वङ्गभावतः॥"-: अचरमपरावर्तेषु कालो भवबालकालको भणितः। परमश्च धर्मयौवनकालस्तथा चित्रभेद इति / तस्माद् बीजपूर्वकालो भयो भषबालकाल एवेह / प्रसस्तु धर्मयौवनकालो विधिविनम्ब बि. For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy