________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 70 पतम् , तदयुनयन्धकस्थावस्थाभेदेन विधिनस्थाद् विविशुदनशिया ऽऽराधकमपुनर्थन्धकमधिकृत्यावलेयम् ; सर्वस्याएनन्धकस्य प्रापुस्तपुक्त्यैतावत्कालमानानियमाद् भावशुद्धजनक्रियाया एव एतावत्काछ-- नियतस्वाद / अस एवास्मिन्नर्थ " कोलमणंतं च सुए अद्धा परिअट्टओ अ देसूणो / श्रासायणबडुलाणं उक्कोसं अंतरं होइ / / "इति संमतितयोद्भावितं वृत्तिकृता / मोक्षार्थितया क्रियमाणा हि विधिशुद्धा जैनक्रिया उत्कर्षत एतावत्कालव्यवधानेन मोक्ष प्रापयतीति विजयविशेष एषः / भवति च भावाविशेषेऽपि विषयविशेषास्फलविशेषः, सामान्यसाधु-भगवद्दानादौ तदर्शनादिति श्रद्धेयम् / म घेदेवं तदा स्वतन्त्रान्यतन्त्रंसिद्धक्रियाकार्यपुनर्बन्धकभेदो न स्यादिति भावनीयं सुधीभिः। यदपि भीजाधानमपि ह्यपुनर्वन्धकस्य, न चास्यापि पुद्गलपरावतः संसार इति भगवतां सर्वसत्यनाथत्वेऽन्यतरस्माद् भगवतो बीजाधानादिसिद्धेरल्पनैव कालेन सर्वभव्यक्तिः स्यादित्यत्र हेतुतयोक्तं तदपि भगवत्पदेयविचित्रवीजापेक्षया / अत एक पूर्वसेवादेः पृथग्गणः नया बीजाधाने पुद्गलपरावर्ताभ्यन्तरसंसारभणनोपपत्तिः, अन्यथाs:स्फारकालाक्षेपकतया, न चास्याप्यपाईपुद्गलपरावर्ताधिकः संसार इत्येवोपन्यसनीयं स्यादिति सूक्ष्मधिया विभावनीयम् / ये तु वदन्ति-" मिथ्यादृष्टीनां मार्गानुसारित्वाभ्युपगमे तेषां गुणवत्वावश्यंभावाद मिथ्यात्वेऽपि गुणश्रेण्यभ्युपगम प्रलङ्गः"न चैतदिष्टम् , सम्यक्त्वप्रतिपत्तिमारभ्यैव कर्मग्रन्थादौ गुणश्रेण्यभिधानादिति तेयाजुबुद्धीनां हरिभद्राचार्योपदर्शिताऽन्वर्थगुणस्थानपदप्रवृत्तिरेव मिथ्यात्वेऽपि गुणसझावसाक्षिणी गुणश्रेणी च धर्मपृच्छादौ मिथ्याशामपि सम्यक्त्वोत्पत्त्याद्युपलक्षितैव द्रष्टव्यायदाचारवृत्ति कूड़-" इह मिथ्यादृष्टयो देशोनकोटीकोटिकर्मस्थितिकाच ग्रन्थिकसस्वास्ते फालमनन्तं च थुते अर्धपरिवर्तश्च देशोनः / आशातनायडुलानामुत्कृष्टमन्तरं भवति For Private and Personal Use Only