SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नियता मार्गानुसारिताहेतवः, क्रिया तु क्वचिदुभयाभिमता, क्वचिच्च स्वसमयाभिमतेत्यनियता, हेतुः परकीयसंमतेर्निजमार्गदायहेतुत्वं वा. व्युत्पन्नमभिनिविष्टं वा प्रति, न तु व्युत्पन्नमनभिनिविष्टं प्रतीति / यतु निश्चयतः परसमयबाह्यानामेव संगम-नयसाराम्बप्रमुखानां मार्गानुसारित्वं स्यात् , नान्येषामिति केषांचिन्मतम् , तत्तेषामेव प्रतिकूलम् , सग्रहप्रवृत्तिजनितनैश्चयिकपरसमयबाह्यतया पतचल्यादीनामप्यम्बडादीनामिव मार्गानुसारित्वाप्रतिघातात् / इयानेय हि विशेषो यदेकेषामपुनर्यन्धकत्वेन तथात्वम् , अपरेषां तु श्राद्धत्वादिनेति // 16 // अयं मार्गानुमारिभावः कदा स्यात् ? इत्येतत्कालमानमाहमग्गाणुसारिभावो जायइ चरममि चेक परिअट्टे / गुणवुड्डीए विगमे भवाभिनंदिदोसाणं // 17 // मग्गाणुसारिभावोत्ति / भयाभिनन्दिदोषाणाम्__“ क्षुद्रो लोभखतिर्दीनो मत्सरी भयवान् शठः / अनो भवाभिनन्दी स्यान्निष्फलारम्भसंगतः // " इति श्लोकोक्तानां विगमे सति गुणवृद्धया चरमपुद्गलपरावर्त एव मार्गानुसारिभाबो भयति / अपुनर्बन्धकादेमार्गानुसारिप्रौढप्रज्ञानुगतत्ववचनात् तस्य चैतावत्कालमानत्वात् / अत एव च नौषधप्रयोगकालश्वरमपुद्गलपरावर्त एवोक्तो व्यवहारतः , निश्चयतस्तु ग्रन्धिभेदकालस्तत्रापि प्रन्थिभेदकाल एव न्यूनत्वेन पुरस्कृतः / तथा चोपदेशपदसूत्रवृती " एणमिच्छत्तो कालो एत्थ अकालो उ होइ णायव्यो / कालो अ अपुणबंधगपभिई धीरेहि णिहिटो / / मार्गानुसारिभावो जायते चरम एवः परिवर्ते / / गुणवृद्धथा विगमे भवाभिनन्दिदोषाणाम् // 17 // घनमिथ्यात्वः कालोऽत्राकालस्तु भवति ज्ञातव्यः / कालश्चापुनर्यन्धकप्रभृतिधारैर्निर्दियः // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy