________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णिच्छयओ पुग एसो विन्नेओ गंठिभे अकालंमि / एयंमि विहिसयपालगाउ आरोग्गयाओं" घनं-महामेधावलुप्तसकलनक्षत्रादिप्रभाप्रसरभाद्रपदाद्यमावास्या मध्यभामसमुद्भूतान्धकारनिबिडं मिथ्यात्व-तत्यविपर्यासलक्षणं यत्र स तथा, कालश्रमपुद्गलपरावर्तव्यतिरिक्तशेषपुद्गलपरावर्तलक्षणः, अत्र-वचनौषधप्रयोगे, अकालस्तुअकाल एव भवति ज्ञातव्यः / चरमपुद्गलपरावर्तलक्षणस्तु तथाभव्यत्यपरिपाकतो मोजाधानोद्भेदपोषणादिषु स्यादपि काल इति / अत एवाह-कालस्त्ववसरः पुनरपुनर्वन्धकप्रभृतिः / तत्रापुनर्बन्धकः “पाँव ण तिव्वभावा कुणा" इत्यादिलक्षणः, आदिशब्दान्यागाभिमुख-मार्गपतितो गृह्यते / तत्र मार्गो ललितविस्तरायामनेनैव शास्त्रकृतेत्थंलक्षणो निरुपितः / " मग्मदयाणं' इत्याद्यालापकळ्याख्यायां मार्गश्चतसोऽवक्रगमतम् , भुजंगमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषो हेत-स्वरूप फलशुद्धामुखेत्यर्थः, तत्र पतितो भव्यविशेषो भार्गपतित इत्युच्यते, तदादिभावापन्नश्च मार्गाभिमुख इति / एतौ च चरमयथा-- प्रवृत्तकरणभागभाजावेव विज्ञेयौ / अपुनर्बन्धकोऽपुनर्बन्धककालः प्रभृतिर्यस्य स तथा धीरैस्तीर्थकरादिभिर्निर्दिष्टो व्यवहारत इति / निश्चयतो निश्चयनयमतेन पुनरेष वचनौषधप्रयोगकाले विज्ञेयः / कः ? इत्याह-ग्रन्थिभेदकालस्तु: ग्रन्थिभेदकाल एव, यस्मिन कालेऽपूर्वकरणानिवृत्तिकरणाभ्यां ग्रन्थिभिन्ना भवति, नस्मिआवेत्यर्थः / कुतः? यत एतस्मिन् ग्रन्थिभेदे सतिः विधिना-अवस्थोचितकृत्यकरणलक्षणेन, सदा सर्वकालं या पालना च वचनौषधस्य, तया कृत्वाऽऽरोग्यं-संसारव्याधिरोधलक्षणम् , एतस्मादचनौषधप्रयोगाद् मालिः / अपुनर्बन्धकप्रभृतिषु वचनप्रयोगः क्रियमाणोऽपि न तथा मूक्ष्मवोधविधायकः, अनाभोगबहुलत्यासकालस्य / भिन्नग्रन्थ्यादयस्तु व्यावृत्तमोहत्वेन निपुग्णडुद्धितया तेषु कृत्येषु वर्तमानास्तत्कर्मव्याधिसमुच्छेदका जायन्त इति / ग्रन्थि दमेव पुरस्कुर्वन्नाह " इहरावि हंदि एअंमि एस आरोग्गसाहगो चेवः / / पोग्गलपरिअट्टद्धं जमूणमेअंमि संसारो // " .. 1 निश्चयतः पुनरेष विनेयो प्रन्थिभेदकाले / एतस्मिन् विधिशतपालनया आरोग्यमेतकात् // 2 पापं न तीवभावात्करोति / इतरथाऽपि खलु एतस्मिन्नेष आरोग्यसाधनवौष / पुनलपरावर्ताई यदूनमेतस्मिन् संसारः // . For Private and Personal Use Only