SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भविशेषेण भजनीयमिति / यदुवाच कल्पाकल्पविभागमाश्रित्य वाया कमुख्य: किश्चिच्छुद्धं कल्प्यमकल्प्यं स्यादकल्प्यमपि कल्प्यम् / पिण्डः शय्या वस्त्रं पात्रं वा भेषजाद्यं वा // "इति / मोहप्रमादादिनानिष्टविषयत्वं च प्रशंसाया इवानुमोदनाया अपि भवतीति न कोऽपि विषयभेदः। न चानिष्टविषयतावच्छदेनोप-- चारानुपचारप्रवृत्त्याऽनयोरतिचारभङ्गभावाद् भेदः, अभिमतोपचारेणातिचारस्वाभावात् / अन्यथा " 'संथरणंमि असुद्धं दोण्हवि गिण्हंतदितयाणहियं / आउरदिद्वैतेणं तं चेव हियं असंथरणे // " इत्यादौ कारणिकाशुद्धग्रहणप्रशंसाया अप्यतिचारवलप्रसङ्गाद् / / अनभिमतोपचारादतिचारभङ्गयोस्तु परिणामभेदः प्रयोजको न तु. विषयभेद इति यत्किंचिदेतत् / शास्त्रेऽपि प्रशंसा अनुमोदनाविशेष एवं गीयते। तदुक्तं पञ्चाशकवृत्तिकृता-" जैइणोवि हु दन्वत्थयभेओ अणुमोअणेण अथित्ति” इति प्रतिकं विवृण्वता यतेरपि-भावस्तवारूढसाधोरपि न केवलगृहिण एव / हुशवोऽलंकृतौ / द्रव्यस्तवभेदो द्रव्यस्तवविशेषोऽनुमोदनेन जिनपूजादिदर्शनजनितप्रमोदप्रशंसादिलक्षणयाऽनुमत्या अस्ति विद्यते इतिशब्दो वाक्यपरिसमाप्तमिति // एवमनुमोदनाप्रशंसयोर्विषयभेदाभावे सिद्धेऽनुमोदनीयप्रशंस-. नीययोर्विषमव्याप्ति परिहरन्नाहतेणमणुमोअणिज्जं पसंसणिज्जं च होइ जाईए। सुद्धं किचं सव्वं भावविसिटुं तु अन्नंपि // 35 // तेनानुमोदनीयं प्रशंसनीयं च होइ जात्या / शुद्धं कृत्यं सर्व भावविशिष्टं त्वन्यदपि // 35 // संस्तरणे अशुद्धं द्वयोरपि गृहढ्दतोरहितम् / आतुरदृष्टान्तेन, तदेव हितमसंस्तरणे // 2 यतेरपि खलु द्रव्यस्तवभेदोऽनुमोदनेन // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy