________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 221 से केणढेणं भंते ! एवं वुच्चइ ? जाव केवली णे अस्सि समयंसि जेसु आगासपएसेसु जाव चिट्ठइ, णो णं पभू केवली सेयकालंसि वि तेसु चेव आगासपएसेसु हत्थे वा जाव चिहित्तए ? गो० केवलिस्स णं वीरियसजोगसद्दवयाए चलाई उवगरणाई भवंति, चलोवगरणयाए अणं केवली अस्सि समयंसि जेसु आगासपएसेमु हत्यं वा जाव चिटइ, णो णं पभू केवली सेयकालंसि वि तेसु चेव चिहित्तए, सो तेणहेणं जाव वुच्चइ केवली अस्सि समयंसि जाब चिहित्तए" // एतद्वृत्तिर्यथा-'अस्सि समयंसि त्ति / अस्मिन् वर्तमानसमये 'उग्गाहित्ता णं' ति अवगाह्य-आक्रम्य 'सेयकालंसि वि' त्ति एष्यत्कालेऽपि 'वीरियसजोगसद्दवयाए 'त्ति वीर्य-वीर्यान्तरायक्षयप्रभवा शक्तिः तत्प्रधानं सयोगं मानसादिव्यापारयुक्तं यत् सद्विद्यमानं द्रव्यं जीवद्रव्यं तत्तथा, वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान् विना चलनं न स्यादिति सयोगशब्देन सद्व्यं विशेषितम् / सदिति विशेषणं च तस्य सदा सत्तावधारणार्थम् / अथवा स्व आत्मा तद्रूपं स्वद्रव्यम् , ततः कर्मधारयः, अथवा वीर्यप्रधाना सयोगो योगवान् वीर्यसयोगः, स चासौ सद्रव्यश्च मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्रव्यस्तस्य भावस्तत्ता, तया हेतुभूतया 'चलाई' ति अस्थिराणि 'उवगरणाई' अङ्गानि, 'चलोवगरणट्टयाए अ' त्ति चलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणता तया, चशब्दः पुनरर्थ इति" // . एतच्च चलोपकरणत्वं निरन्तरसूक्ष्मगात्रसञ्चारबीजं चलनसामान्यसामग्र्यां निविशमानं गमनादिक्रियापरिणाममात्रसहकृतं सद् गमनादिस्थूलक्रियामपि जनयत्येव / सा च स्थूलक्रियाऽवर्जनीयारम्भसङ्गता सती केवलिनो न वीर्यान्तरायक्षयक्षतिकरी, यतस्तत्सामान्यकारणं चलोपकरणत्वमपि नामकर्मपरिणतिविशेपापादितयोगाशक्तिनियतमेव / यदाह सूत्रकृतावृत्तिकृत्-" सयोगी जीवो न शक्नोति क्षणमप्येकनिश्चलं स्थातुम् , अग्निना ताप्यमानोदकवत् कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते " इत्यादीति / तत्कार्यस्थूलक्रियायामप्यशक्यपरिहारारम्भत्यागे योगाशक्तिरेव निमित्तमिति / केचित्तु सूक्ष्मक्रियाणामिव स्थूलक्रियाणामपि चलोपकरणतावशादनियतदेशत्वावश्यकत्वात् तत्प्रयुक्तारम्भसम्भवः केवलिनोऽपि दुर्निवार इत्याहुः // 68 // . ननु यद्येवं स्थूलक्रियैव द्रव्यारम्भस्तदा केवलिनस्तस्य कादाचित्कत्वं न स्याद्, इष्यते चायमन्यसाधूनामपि कादाचित्क एव, 'आहच हिंसा समिअस्स जा उ सा For Private and Personal Use Only