________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पढमकरणभेएणं गंथासन्नो जई व सड्ढों वा। णेममणयमयभेआ इह देसाराहगो णेओ // 27 // __ पढमत्ति। प्रथमकरणभेदेन यथाप्रवृत्तकरणावस्थाविशेषेण ग्रन्थ्यासत्रो ग्रन्थिनिकटवर्ती अपुनर्बन्धकादिभावशाली यतिर्वा श्राद्धो वा इह प्रकृतविचारे नैगमनयभेदात्प्रस्थकन्यायेन-विचित्रावस्थाऽभ्युपगन्तनै-- गमनयनतविशेषाश्रयणादेशाराधको ज्ञेयः / / - अयं भावः-गीतार्थस्तावत्प्रकृतिभद्रकत्वादिगुणवतां प्राणिनां योग्यताविशेषमवगम्य केषांचिजिनपूजा-तपोविशेष-प्रतिक्रमण-सामायिकादि श्रावकधर्म समर्पयन्ति, केषांचिच प्रव्रज्यामपि तेषां थाव्युत्पन्नदशायां सदनुष्ठानरागमात्रेण तदनुष्ठान धर्ममानहेतुतया. पर्यवस्यति / तदुक्तं पूजामधिकृत्य विशिकायाम् "पढमकरणभेएणं गंथासनस्स धम्ममित्तफलो / साहुत्तगाइभावो जायइ तह नाणुबंधत्ति // " पोविशेषमाश्रित्योक्तं पञ्चाशके: "एवं पडिवत्तीए इत्तों मग्गाणुसारिभावाओं। चरणं विहि.बहवे पत्ता जीवा महाभागा / / . तथा प्रव्रज्यामाश्रित्य तत्रैवोक्तम् " दिक्खाविहाणमेसं भाविज्जतं तु तंतणीईए / / . सइअपुणबंधगाणं कुगाहविरहं लहु कुणइ // " प्रथमकरणमेदेन ग्रन्थ्यासनों यतिर्वा श्राद्धो वा / नैगमनयमतभेदादिह देशाराधको ज्ञेयः / / 27 / / . प्रथमकरणभेदेन प्रन्यासनस्स धर्ममात्रफलो। साधुत्वकादिभावो जायते नानुबन्ध इति // .. एवं प्रतिपस्येतः मार्गानुसारिभावात् / मरण विहितं बहघो प्राप्ता जीवा महामागा कोक्षाविधानमेतद् भाव्यमानं तु तन्त्रनीत्या / . सफदपूनर्बन्धकयो प्रहविरहं बब करोति... For Private and Personal Use Only