________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीससंवि, सममं आहारति, समगं परिणामयंति, समगं उप्पज्जति, समगं विधति, पीणदीमहाणिदागाढनाणावरणाइकम्मपोग्गलोदएणं न वेअंति अप्पाणं, न मणंति परं, न सुणंति सई, न पेच्छति सरूवं, न अग्यायंति गंध, न बुज्झति सं, न विदंति फासं, न सरंति कयाकयं, मइपुव्वं न चलंति, न फंदति, न सीयमणुसरंति, नायवमुवगच्छति / केवलं तिव्वविसयवेयणाभिभूअमज्जपाणमचसदियपुरिसन्क जहुत्तरकालंते वसिऊण कहमवि तहामव्वत्त-भविअव्क्याणिओगे किपि तहाविहडिअकम्मपोग्गलसंजोगा तेहिंतो णिग्गंतुमुववजंति के साहारणबणस्सइस अल्लय-सूरण-गज्जर- वजकंदाइसवेण" इत्यादि। तथा तत्रैव प्रदेशान्तरे प्रोक्तम्--" ततो बलिनरेन्द्रेणोक्तम्-स्वामिस्तहीदमेव श्रोतुमिच्छामि, प्रसादं विधाय निवेदयन्तु भगवन्तः / ततः केवलिना प्रोक्तम्-- महाराज ! सर्वायुषाऽप्येतत्कथयितुं न शक्यते / केवलं यदि भवतां कुतूहलं तर्हि समाकर्णयत, संक्षिप्य किंचित्कथ्यते--इतोऽनन्तकालात्परतो भवानिकल चारित्रसैन्यसहायो भूत्वा मोहारिवलक्षयं करिष्यतीति कर्मपरिणामेनासंव्यवहारपुरानिष्काश्य समानीतो व्यवहारनिगादेषु / ततो. विज्ञातैतद्व्यतिकरैर्मोहारिभिः प्रकुपितैर्विधृतस्तेष्वेव त्वमनन्तं कालम् / ततः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपश्चेन्द्रियतिर्यक्षु नरकेष्वनार्यमनुष्येषु चानीतस्त्वं कर्मपरिणामेन, पुनः पुनरनन्तवाराः कुपितैमोहादिभिर्व्यावर्त्य नीतोऽसि पश्चान्मुखो निगोदादिषु, एवं वावद् यावद्भमितोऽस्यतिदुःखितस्तैरनन्तानन्तपुद्गलपरावर्तान् / ततवार्यक्षेत्रेऽपि लब्धं मनुष्यत्वमनन्तवाराः, किन्तु हारितं क्वचित् कुजातिभावेन, क्वापि कुलदोषेण, क्वचिज्जात्यन्धबधिरखञ्जत्वादिरूपेण, क्यापि कुष्टादिरोगैः, क्वचिदल्पायुष्कत्वेन एवमनन्तवाराः(रम्), किन्तु धर्मस्य नामाप्यज्ञात्वा भ्रान्तस्तेष्वेव पराङ्मुखो व्यावृत्त्यानन्तपुद्गलपरावर्तानेकेन्द्रियादिषु / ततोऽन्यदा श्रीनिलयनगरे निःश्वसन्ति, समकमाहारयन्ति, समकं परिणामयन्ति, समकमुत्पद्यन्ते, समकं विद्यन्ते, स्यानर्द्धिमहानिद्रा गाढ ज्ञानावरणादिकर्मपुगलोदयेन न वेदयन्ति आत्मानं, न जानन्ति परं, न शृण्वन्ति शब्दम्, न पश्यन्ति स्वरूपम् , नाजिनन्ति गन्धम् , न बुध्यन्ते रसम्, न वेदयन्ति स्पर्शम् , न स्मरन्ति कृताकृतम्, मतिपूर्व न चलन्ति, न स्पन्दन्ते, न शीतमनुस्मरन्ति, नातपमुपगच्छन्ति / केवलं- तीवविषय घेदनाभिभूतमद्यपानमत्त-मुदितपुरुषवद् * यथोत्तरकालान्ते उषित्वा कथमपिं तथाभव्यत्व-भवितव्यतानियोगेन किमपि तथाविघटितकर्मपुनलसंयोगास्तेभ्यो निर्गत्योस्पयन्ते केचित्साधारणवनस्पतिषु आर्द्रक-सूरण-गर्जर-चढकन्दादिरूपेण / For Private and Personal Use Only