SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इति वचनात्तत्रैवोत्पत्तिव्ययभाजस्ते तथाविधव्यवहारातीतत्वासांव्यवहारिका इति / तत्रैवाग्रेऽप्युक्तम् "तेरेसविहा जहा णोसुहुमणिगोअरूवे असंववहारभेए / बारस संववहारिआ, ते अ इमे-पुढवी-आऊ-तेउ-चाउ-णियोआ, सुहुमवायरत्तेण दुदु भेआ, पत्तेजवणस्सई तसा य / / " सांव्यवहारिकासांव्यवहारिकत्वेन जीवानां द्वैविध्यं प्राग दर्शितम् / तत्रासांव्यवहारिको राशिरेक एव, सूक्ष्मनिगोदानामेवासांव्यवहारिकत्वात् / सांव्यवहारिकभेदास्तु द्वादश / ते च इमे पृथिव्यादप: पश, सूक्ष्मवादरतया द्विभैदाः, प्रत्येकवनस्पतयः साचति // तथा भवभावनावृत्तावप्युक्तम्.... अंगाइम एस भवे, अणाइमं च जीवे, अणाई अ सामन्त्रेण तस्स नाणावरपाइकम्मसंजोगो, अपञ्जवसिओ अमव्वाणं, सपञ्जवसिओ उण भव्काणं / विसेसो उण मिच्छत्ता-विरइ-पमाय-कसाय जोगो कम्मसंजोगो जायइति / सव्वेसिपि जीवाणं साईओ चेव एसो जाओ अकामणिजरा-चालतवोकम्म-सम्मत्सनाणविरहगुणेहि अवस्समेव विहडइत्ति / सव्वेसि सपञ्जवसिओ चेव / तेण य कम्मपोग्गलसंजोअणाशुभावेणं, वसंति / सव्वेपि पाणिणो पुब्धि ताव. अणंताणंतपोग्गलपरिबहे अगाइवणस्सइणिगोएसु पीडिजंति / तत्थेगणिगोअसरीरे अणंता परिणमंति. असंखणिगोअसमुदयणिफण्णगोलयभावेणं, समगमणंता. ऊससंति, समगं ... श्योदशविधा यथा नोसूक्ष्मनिगोदरूपोऽसंव्यवहारभेदः / द्वादश सांध्यत्रहारिकाः, ते. चेमे-पृथिव्यप्तेजोवायुनिगोदाः, सूक्ष्मवादरत्वेन. द्वौ दो भेदो, प्रत्येकवनस्पतयः साश्च / 2 अनादिमानेष. भवः, अनादिमांश्च जीवः, अन्यदिश्च सामान्येन तस्य झानावरणादिकर्मसंयोगः, अपर्यवसितोऽभव्यावाम्, सपर्यवसितश्च पुनर्भव्यानाम् / विशेषतः पुनर्मिथ्यात्वाविरति-प्रमाद-कषाय-योगः कर्मसंयोगो जायते इति / सर्वेषामपि जीवानां सादिक एव एष जातः, अकामनिर्जरा पालतपःकर्म-सम्यक्त्व"ज्ञान-विरतिगुणैरवश्यमेव विघटते इति सर्वेषां सपर्यवसितः एव / तेन च कर्मपुरलसंयोजनानुभावेन. वसन्ति / सर्वेऽपि प्राणिनः पूर्व तावदनन्तानन्तपुद्रलपराधर्ताननादिवनस्पतिनियोदेषु पीज्यन्ते / तत्रैकनिगोदशरीरे अनन्ताः परिणमन्ति असंख्यनिगोदसमुदयनिष्पनगोलकभावेन / समकमनस्ता, उच्छ्वसन्ति, समकं - For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy