________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जुभागाओं पकरेइ, (बहुप्पदेसगाओ) अप्पपदेसगाओ पकरेइ / जाउयं च णं कम्म सिअ बंधइ, सिअ णो बंधइ, असायावेअणिज्जं च णं कम्मं भुज्जो भुज्जो उवचिणइ, अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारमणुपरिअइ / कोहवसट्टे णं भंते जीवे किं बंधइ ? किं पकरेइ ? किं चिणइ ? किं उवचिणइ ? संखा। कोहवसट्टे णं जीवे आउअवज्जाओ सत्तकम्मपगडीओ सिढिलबंधणबद्धाओ, एवं जहा पढमस्स णं असंवुड्डस्स अणगारस्स जाव अणु परिअट्टइ। माणवसट्टे णं जीवे एवं चेव, एवं मायावसझेवि, एवं लोभवसद्देवि, जाव अणुपरिअट्टइ” इत्यादिसूत्राणामपि तथात्वापत्तेरिति / ननु यद्येवं 'चत्तारि पंच' इत्यादिसूत्रे जमाले नन्तभवविषयता तदा निर्विषयता स्यात् , चतुःपञ्चशब्दभ्योऽत्रैकार्थानभिधानादिति चेद् , / न, “सिअ भंते ! जाव चत्तारि पंच पुढवीकाइआ एगतओ साहारणसरीरं बंधंति, एगतओ पच्छाहारेंति परिणामंति वा सरीरं बंधंति ? णो इणढे समढे / इसिअ भंते चत्तारि पंच आउकाइआ, एवं सिअ भंते जाव चत्तारि पंच तेउकाइआ" इत्यादिषु सूत्रेषु भगवत्यां " जया णं भंते ! तेसिं देवाणं इंदे चयह से कहमिआणिं पकारेइ ? गोयमा! जावचत्तारि पंच सामाणिआ तं ठाणं उवसंपज्जित्ता णं विहरंति" इत्यादिजीवाभिगमसूत्रेऽन्येषु च बहुषु स्थानेषु तयोः “सत्तट्ठ भवग्गहणाई सत्तहपयाई" इत्यत्र सप्ताष्टपदयोरिव संकेतविशेषादेकसंख्यावाचकत्वसिद्धः। ‘पंच तिरिक्खजोणिय-मणुस्स-देवभवग्गहणाई' इत्यादिकोऽप्यादर्शान्तरे पाठोऽस्ति, तत्र च शङ्कालेशस्याप्यभाव एव। नन्येवमपि 'पञ्चशब्दो गतित्रयानुरोधेन त्रिगुणितः किं पञ्चदशतयाऽभिधायकः ? उत तिर्यग्योनिकदेवसंबन्धिनौ द्वौ भवौ एकच मनुजसंबन्धी, अथवा त्रयो भवास्तिर्यक्संबन्धिन एको देवसंबन्धी ए. कम्य मनुष्यसंयन्धीत्येवं पञ्चभवाभिधायकः ?' इत्येवं संदेहानिवृत्तिरेषेति चेद् / न, शास्त्रव्युत्पन्नस्यैताहशसंदेहानुदयाद् , द्वन्द्वसमासस्य सर्वपदप्रधानत्वेन प्रत्येकमेव पञ्चसंख्याऽन्वयाद् , अनेनैव वाभिप्रायेण व्युत्वा ततः पञ्चकृत्वः ततः पञ्चकृत्व इत्याधभिधानात् " जिणणाहेण भणियं सुरतिरियनरसु पंचवेलाओ। भमिऊण पत्तोही लहिही निव्वाणसुक्खाई // " For Private and Personal Use Only