________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इति श्रीअभयदेवमूरिसंतानीयगुणचन्द्रगणिकृते प्राकृतवीरचरित्रेऽपीत्थमेवोक्तम् / “तिर्यग्मनुष्यदेवेषु भ्रान्त्वा स कतिचिद् भवान् भूत्वा महाविदेहेषु दूरान्निवृत्तिमेष्यति / " इत्युपदेशमालाकर्णिकायामपीत्थमेव निगदितम् / अत्र यत्परेणोच्यते-'कतिचिद् भवान्' इति यद् भणितं तत्किल्बिषिकदेवभवाच्च्युतो जमालिरनन्तरं सर्वलोकगर्हणीयान् मनुष्यादिदुर्गतिसंबन्धिनः कतिचिद् भवानवाप्य पश्चात्सूक्ष्मैकेन्द्रियादिषु या. स्थतीति ज्ञापनार्थमेव / तथा चागमोऽपि " लध्धूगवि देवत्तं उववन्नो देवकिब्बिसे / तत्थवि से न याणेइ कि मे किच्चा इमं फलं " // 1 // तत्तोवि से चइत्ता णं लब्भि ही एलमूअगं / णारगं तिरिक्खजोणि वा बोही जत्थ सुदुल्लहा ॥२-इति तदतिकदाग्रहविजृम्भितम् , अत्र तिर्यगादिषु प्रत्येकं परिमितभघभ्रमणस्य व्यक्तमेवाभिधानात् , इच्छामात्रेणावशिष्टानन्तभवकल्पनस्याप्रामाणिकत्वात् , स्थूलभवाभिधानमात्रमेतदित्यत्र प्रमाणाभावात् / न च दूरान्निवृत्तिमेष्यतीति वचनानुपपत्तिरेवान प्रमाणम् , आसनंतादूरतयोरापेक्षिकत्वात् / किंच-दूरपदं विनाऽप्येवंविधोऽर्थोऽन्यत्र दृश्यते / तदुक्तं सर्वानन्दसूरिविरचितोपदेशमालावृत्ती... "तिर्यक्षु कानाप भवानतिवाह्य कांश्चिद्देवेषु चोपचितसंचितकर्मवस्य' / लब्ध्वा ततः सुकृतजन्मगृहे विदेहे जन्मायमेष्यति सुखैकखनिर्विमुक्तिम् // " इति - यत्तु जमालेः साक्षात्तीर्थकरदूषकस्यापि पञ्चदश भवाः, सुबाहुकुमारस्य च जिनाज्ञाराधकस्यापि षोडश भवा इति जिनाज्ञाराध गपक्षया तद्विराधनमेव सम्यगिति परस्याभिधानं तदविवेकमूलम् / एवं हि दृढप्रहारिप्रभृतीनां घोरपापकारिणां तद्भवमुक्तिगामित्वम् , आनंदादीनां च देवमनुजभवप्राप्तिक्रमेणेति सुकृतापेक्षया दुष्कृतमव सम्यगिति वदतोऽपि मुख कः पिदध्यादिति / यदपि साधुभक्तस्य द्रव्यतस्तीर्थकृतोऽपि मरोचः कापिलीयदर्शनप्रवृत्तिहेतुसंदिग्धोत्सूत्रभाषणनिमित्तदुर्वचनमात्रेणाप्येकेन्द्रियादिष्व For Private and Personal Use Only