________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 151 संख्येयभवभमणं जमालेश्च साक्षातीर्थकरदृषकस्यापि पञ्चदश भदा इति महदसमञ्जसमिति परेगोधुष्यते तदपि तथाभव्यताविशेषादेव न पर्यनुयांग हम् , अन्यथा संदिग्धोत्सूत्रभाषणाऽपि मरीचे रकदुःख प्राप्तिः, निश्चितात्सूत्रभाषिणश्च जमालेनेयमित्यत्र भवतोऽपि किमु त्तरं व.च्यमिति रागद्वेषरहितेन चेतसा चिन्तनीयम् / दोघटीसंज्ञकायां वृत्तौ तु " ततश्च्युतश्चत्वारि पंच तिर्यग्मनुस्य देवभवरहणानि संसारमनुपर्यट्य महाविदेहे सेत्स्यति" इति शब्द संदभण भगवनीसूत्रालापकानुवाद्येव दृश्यते / सिद्धर्षीयोपदेशमाला टीकायास्त्वादभेदात्पाठभेदों दृश्यते / तथाहि-"जीवन्ति द्रव्य लिङ्गेन लोकमित्याजीवका निवास्तेषां गणो गच्छस्तेषां नेता नायको गुरुरित्यर्थः, राज्यश्रियं प्रहाय-परित्यज्य प्रव्रज्यां गृहीत्वा चशब्दादा ग चाधीत्य जम.लिभगवजामाता हितमात्मनोऽकरिष्यत् 'यदि इत्यध्याहारः, ततो न-नैव वचनीये निन्द्यत्वे इह-लो प्रवचने वाऽपनि प्य / / तथाहि-मिथ्यात्वाभिनिवेशादसौ भगवद्वचनं क्रियमाणं कृतम् इत्यश्रद्वानः 'कृतमेव कृतम्'-इति विपरीतमरूप गालक्षणादहिता चरण दव लोकमध्ये वचनीय पतितोऽति पुष्करतपोविधानऽपि किल्बि पदेवत्वं भवं च.नन्तं निर्मितवान् "-इत्या कषुचिदादर्शषु पाठो दृश्यो, "विपरीनप्ररूपणादहिताचरणादेव 'निहवा यम्'-इति लोक मध्ये वचनीये पनितोऽतिदुष्करतपांविधानेऽपि किल्बिषदेवत्वं निर्व नितवान् / "-इत्ययमपि कचिदादर्श पाठो दृश्यते, कचिव " तथ्यनिथ्यात्वाभिनिवेश.दसौ भगवद्वचनं 'क्रियमाणं कृतम्' इत्यश्रदधानः कृतमेव कृतम्'-इति विपरीतप्ररूपणलक्षणादहिताचरणादेव 'निह्नवोयन्'-इनि लोक अध्ये वचनीय पतितोऽतिदुष्करतपांविधानेऽपि किल्बिषदेवत्वं भवं चानन्तं निर्वर्तितवान् / उक्तं च प्रज्ञप्तो-"जइ णं भंते जमालो अणगारे अरहासारे जाव कम्हा णं लंतए कप तेरससागरे वम ठिइएसु किन्चिसिएसु देवताए उववन्ने ? गोयमा ! जमाली णं आयरिअपडिणीए इत्यादि यावत् / जमाली णं भंते ! ताओ देवलोगाओ आउक्खएणं जाव कर्हि उववजिहिति ? गोयमा ! पंचतारेक्खजोणियमणुस्सदेवभवग्गहणाई संसारनणुः परिआट्टित्ता तओ पच्छा सिज्झिहिति / "-इत्येवंभूतः पाठोऽस्ति / हयोपाद For Private and Personal Use Only