________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 129 संबन्धिकष्टप्रशंसादिना महानिशीथे परमाधार्मिकमध्योत्पत्तिरुक्ता / तथा तपाठः 'जे भिक्खू वा भिक्खुणी वा परपासंडीण पसंसं करेजा, जेयाविणं गिण्हवाणं पसंसं करेजा, जेणं णिण्हवाणं आययणं पविसेजा, जेणं णिण्हयार्ण मंथ-संस्थ-पय-नखरं वा परवेजा, जे णं णिण्हबाणं संतिए कायकिलेसाइए तवे इ वा संजमे इ वा नाणे इ वा विनाणे इ वा सुए इ चा पंडित्ते इ वा अभिमुहमुद्धपरिसागए सिलाहेजा सेवि य णं परमाहम्मिएसु उबवजेजा, जहा सुमतित्ति" // .. तथा च यः स्वस्य परेषां च गुणानुरागवृद्धि कारणमवगम्यैव जिनप्रणीतक्षमादिगुणगणमादाय मार्मानुसारिणां मिथ्यादृशां प्रशंसा कर रोति तस्य न दोषगन्धोऽपि, प्रत्युत 'अहो सकलगुणसारं जिनप्रवचनम्' इति धर्मोन्नतिरेव स्यादिति भावः // 42 // ___अथ भवन्तु मिथ्यादृशामपि केऽपि गुणास्तथापि हानत्यादेय ते नानुमोद्या इत्याशङ्काशेषं निराकर्तुमाह---- जइ हीणं तेसि गुणं सम्मत्तधरो ण मन्नइत्ति मई। ता कस्सवि सुहजोगं तित्थयरोणागुमनिजा // 43 // जई-हीणंति / यदि हीनं तेषां मिथ्याशा गुणं क्षमादिकं न मन्यते नानुमन्यते सम्यक्त्वधरः, उत्कृष्टपदत्वादिति तव मतिः स्यात् सदा कस्यापि शुभयोगं तीर्थकरो नानुमन्येत, तीर्थकरापेक्षया सर्वेषामपि छमस्थानामधस्तनस्थानवर्तिस्वात् / न चैवदिष्टम् , तत उपरितनगुणस्थानस्थानामपि सर्व मार्गानुसारिकृत्यमनुमोदनीयमेव / यह यदि हीनं तेषां गुणं सम्यकत्वधरो न मन्यते मतिः। ततः कस्यापि शुभयोगं तीर्थकरो नानुमन्येत / / 43 // , - 1 यो भिक्षुर्भिक्षुकी वा परपाखण्डिनां प्रशंसां कुर्यात् , योऽपि च निह्नवार्ना प्रशंसां कुर्यात् , यः खलु निहवानामायतनं प्रविशेत , या खलु निहवानां प्रन्यशास्त्र-पदाक्षरं वा प्ररूपयेत् , यः खलु निह्नवानां सरकं कायक्लेशादिन् तपा या संयमं वा शानं वा विज्ञानं वा * श्रुतं वा पाण्डित्कं का अभिमुखमुग्धपषद्गराः साम्येत सोऽपि च परमायार्मिकेषु उपपत, यथा- सुमतिरिति / T For Private and Personal Use Only