SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शावें निर्वाणतत्वेऽस्मिन् न संगोहेन तत्त्वतः / प्रेक्षावता न तद्भक्तौ विवाद उपपद्यते // " इति / मनु देशनाभेदान्नकः सर्वज्ञः इति सर्वेषां योगिनां भैकसर्वज्ञभक्तत्वमिति चेद् / न, विनयानुगुण्येन सर्वेषां देशनाभेदोपपत्तेः, एकस्या एव वा तस्या वक्तुरचिन्त्यपुण्यप्रभावेन श्रोतृभेदेन भिसया परिणतः कपिलादीनामृषीणामेव वा कालादियोगेन नयभेदात्तद्वैचिश्योपपत्तेः, तन्मूलसर्वज्ञप्रतिक्षेपस्य महापापत्वात् / उक्तं च " चित्रा तु देशनैतेषां स्याद्विनेयानुगुण्यतः / यस्मादेते महात्मानो सर्वव्याधिभिषग्वराः॥ यस्य येन प्रकारेग वीजाधानादिसंभवः।। साधुवन्धो भवत्येते तथा सस्य जगुस्ततः // एकापि देशनैतेषां यद्वा श्रोषिभेदतः। . अचिन्त्यपुण्यसामर्थ्यात्तथा चित्रावभासते . यथाभव्यं च सर्वेषामुपकारोपि तस्कृतः। - जायते वन्ध्यताऽप्येवमस्याः सर्वत्र सुस्थिता / / यद्वा तत्तन्नयापेक्षा. तत्तकालादियोगतः / ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्वतः / / तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् / युज्यते तत्प्रतिक्षेपो महानर्थकरः परः // निशानाथप्रतिक्षेपो यथाऽन्धानामसंगतः। तनेदपरिकल्पश्च तथैवार्चान्दृशामयम् / / न युज्यते प्रतिक्षेफ सामान्यस्यापि तत्सताम् / आर्यापवादतस्तु पुनर्जिह्वाच्छेदाधिको मतः॥ कुदृष्टादि च नो सन्तो भाषन्ते प्रायशः क्वचित् / निश्चितं सारवचव किन्तु सत्वार्थकृत्सना // " इति / ननु पयेवविध माध्यस्थ्यं परेषां स्यात् तदा मार्गाभावजैनत्वं भवेत् ,सदेव तु व्यक्हास्तो जैनमार्गानाश्रयणे दुर्घटमिति न तेषां माध्यस्थ्यमिति चेदू / न, मोहमान्धे परेषामपि योगिनामेतादृशमाध्यस्थ्यस्येष्टत्वादू, पदयं कालातीतवचनानुवादो योगविन्दो माध्यस्थ्य For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy