________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इति / "इत्तो अवीयरागो ण किंचि वि करेइ गरहणिज्ज तु ।"-इत्यनेन तदत्यन्ताभाव एव वीतरागस्य प्रतिपाद्यते, न तु द्रव्यहिसाभावोऽपीति प्रतिपत्तव्यम् // 49 // एतदेव स्फुटीकुर्वनाह'अकरणणियमावेक्खं एयं नणिअंति अपमिसेवाए। इत्तो जिणाण सिहीण न दववहस्स पमिसेहो // 5 // . 'अकरणणियमावेक्खं ति / 'एतद्धीतरागो न किञ्चिद् गर्हणीयं करोति'इत्यकरणनियमापेक्षं भणितमुपदेशपदे, तत्र तस्यैवाधिकाराद्, अकरणनियमच पापशरीरकायहेतुराजयक्ष्मरोगस्थानीयः क्षयोपशमविशेषः, स च ग्रन्थिमेदादारभ्याक्षीणमोहं प्रवर्द्धते, यथा यथा च तत्मद्धिस्तथा तथा पापप्रवृत्त्यपकर्ष इति क्षीणमोहे मोहक्षयरूपस्याकरणनियमस्यात्यन्तोत्कर्षस्य सिद्धौ पापप्रवृत्तरत्यन्तापकर्ष इति तत्र पापप्रवृत्त्यत्यन्ताभावः सिद्धयतीति सूत्रसन्दर्भेणैव तत्र स्फुटं प्रतीयते / तथाहि___. " २पावे अकरणणियमो पायं परतनिवित्तिकरणाओ। ' णेओ य गंठिभेओ भुज्जो तयकरणरूवो उ // 1 // " कियदन्तरे च" देसविरइगुणठाणे अकरणणियमस्स एव सम्भावो / सव्व विरइगुणठाणे विसिट्ठतरओ इमो होइ // 1 // जं सो पहाणतरओ आसयभेओ तओ एसो॥ एत्तो चिय सेढीए णेओ सव्वत्थवि एसो // 2 // एत्तो अवीयरागो ण किंचि वि करेइ गरहणिजं तु / ता तग्गइखवणाइकप्पमो एस विण्णेओ // 3 // " ति / तथा चेतो वचनादप्रतिषेवाया जिनानां सिद्धिः, प्रतिषेवारूपपापस्यैवापवृत्त, पूर्वगुणस्थानेष्वपकर्षतारतम्याजिनानां तदत्यन्तापकर्षसम्भवाद् नतु द्रव्यवधस्य प्रतिषेधः, तस्यापकर्षतारतम्यादर्शनाद्; नहि सम्यग्दृष्टिदेशविरत्यादियोगाज्जायमानायां द्रव्यहिंसायामपकर्षभेदो दृश्यते, येन जिनेषु तदत्यन्ताभावः सि 1 अकरणनियमापेक्षमेतद् भणितमिति अप्रतिषेवायाः / इतो जिनानां सिद्धिर्नतु द्रव्यवधस्य प्रतिषेधः // 50 // 2 पापे अकरणनियमः प्रायः परतनिवृत्तिकरणात् / शेषश्च प्रन्थिभेदो भूयस्तकरणरूपस्तु // For Private and Personal Use Only