________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यगनुठानमेवाशानुङ्गलाचरणमेव, सर-तस्मात्सवं त्रिप्रकारमपि इदम मुठानं तखतः-पारमार्थिकव्यवहारनयदृष्ट्या ज्ञेयम् / अत्र हेतुमाह-'न' नैव, यो पुलबन्धक-मार्गाभिमुख-मार्गपतितान् मुक्त्वा एतदनुष्ठानभिहतेषु जीवेषु माति * अपुनर्बन्धकादयश्च सन्यगनुष्ठानवन्त एव ' इति उपदेशपदसूत्रवृत्तिबचनाद् अपुनर्बन्धकादेः सन्यगनुष्ठाननिषनप्रतिपादनात् त्रिप्रकार घनुष्ठानं मतताभ्यास-विषयाभ्यास-भावाभ्यासभेदात् / तत्र नित्यमेवोपादेयतया लोकोघरगुणावाप्तियोग्यतापादकमातापितृविनयारित्तिः सतताभ्यासः। विषयेऽहदक्षणे मोक्षमार्गस्वामिनि वा विनयादिवृत्तिः स विषयाभ्यासः। दूरं भवादुद्विग्नस्य सम्यग्दर्शनादीनां भावानामभ्यासश्च भावस्याभ्यास शति / तच्च निश्चयतो मोक्षानुकूलभावप्रतिबद्धत्वाद् विषयगतमेवेत्यपुनर्वन्धकादिः सल्यगनुष्ठानवानेवेति योगमार्गोपनिषद्विद', येन चात्यन्तं सम्यक्त्वाभिमुख एव मिथ्यादृष्टिर्मार्गानुसारी गृशते, तेनादिधार्मिकप्रतिक्षेपाद् अपुनर्बन्धकादयस्त्रयो धर्माधिकारिण इति मूलप्रबन्ध एव न ज्ञातः, सम्यक्त्वाभिमुखस्यैवापुनर्बन्धकस्य पृथग्गणने चारित्राभिमुखादीनामपि पृथग्गणनापत्त्या विभागग्याघातात् / तस्माद् यथा चारित्रायवहि सस्यापि सम्यग्दृशः शमसंवेगादिना सम्यग्दृष्टित्वं निश्चीयते, तथा सम्यक्त्वाद् ग्यवहितस्यापुनर्बन्धकादेरपि तल्लास्तद्भावो निधेयः। तल्लक्षणप्रतिपादिका चेयं पक्षाशकगाथा " पौवं ण निव्वमावा बुगइ ण बहु मनइ भवं घोरं / उचियष्ठिई च सेवइ सम्बत्यधि अपुणबंधो // " त्ति / एतवृत्तियथा--पापमशुद्धं कर्म, तत्कारणत्वाद् हिंसाद्यपि पापं तद् 'न' नैव तीवभावाद् गाढं संक्लिष्टपरिणामात्करोति विधत्ते, अत्यन्तोत्कटमिथ्यात्वादिअयोपशमेन लन्धात्मनैर्मल्यविशेषत्वान् / तीति विशेषणादापनमतीवभावात्करोत्यपि, तथाविधकर्मदोपात् / तथा 'न बहु मन्यते' न बहु मानविषयी करोति ' भवं ' संसारं घोरं ' रौद्रम् , तस्य घोरत्वावगमात् / तथा उचितस्थितिम्अनुरूपप्रतिपत्तिम् , चशब्दः समुच्चये, सेवते-भजते, कर्मलाघवात् सर्वत्रापि, आस्तामेकत्र, देशकालावस्थापेक्षया समस्तेष्वपि देवातिथि-माता-पितृप्रभृतिषु, पापं न तोप्रभावात्करोति, न बहु मन्यते भवं घोरम् / उचिसस्थिति बसेषते सर्वत्रापि अपुनर्बन्धः // For Private and Personal Use Only