________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मार्गानुसारिताऽभिमुखत्वेन मयशिशुष्टान्तादपूनर्बन्धक उक्तनिर्वचनी गौर इत्येवंविधक्रियालिङ्गो भवतीति गाथार्थ इति / - न चापुनर्बन्धकस्य क्वचिन्मार्गानुसारितायाः क्वचिच तदभि. मुखत्वदर्शने भ्रमकलुषितं चेतो विधेयम् , द्रव्यभावयोगाभिप्रायेणोंभयाभिधानाविरोधात् / एतेन मार्गानुसारित्वात् ' इत्यत्र धर्मबिन्दुप्रकरणे मार्गस्य सम्यग्ज्ञानादेर्मुक्तिपथस्यानुवर्तनादिति व्यास्यानात्, बन्दारुवृत्तावपि मग्गाणुसारिति असद्ग्रहपरित्यागेनैष तत्वप्रतिपत्तिर्मार्गानुसारितेत्येव व्याख्याना मिथ्यावृष्ठेरकरणनियमाधिकारिणोऽपि मार्गानुसारित्वमित्यपास्तम् , पराभिमतस्य सम्बयस्याभिमुखस्योपुनर्बन्धकादेः सर्वस्यापि धर्माधिकारिणो योग्यतया सत्यप्रतिपते. मांगानुसारिताया अप्रतिघातात् , मुख्यतश्वप्रतिपत्तेश्च भेषकुमार. जीवहस्त्यादावपि वस्तुमशक्यत्वात् / तस्मात्संगमनयसारादिवदतिसंनिहितसम्यक्त्वप्राप्तीनामेवं मार्गानुसारित्वमिति मुग्धप्रतारण मात्रम् , अपुनर्बन्धकादिलक्षणवंतामेव तथाभावाद, अन्यथा तादृश. संनिहितत्वानिश्चयेऽपुनर्बन्धकायुदेशेनादिधार्मिकाचाराद्युपदेशोऽप्युबिछतेति सकल जैनप्रक्रियाबिलापापतिः / किं च-बीजादीनां घरमपुद्धलपरावतेभावित्वेस्य तत्प्राप्ताबुत्कर्षत एकपुनलेपरावर्तकालमानस्य सेषां सान्तरेतरत्वभेदस्य च प्रतिपादनाश संम्यवत्वालिसमितिमेव मार्गानुसारित्वं भवतीति नियमः श्रद्धेयः। तदुक्तं पञ्चविंशिकावाम् पीजाइकमेण पुणो जायइ एसुत्थ भव्वसत्ताणं / णियमा न अन्नहा वि हु इफलो कप्परुक्खुव्व // 1 // बीजं विमस्स णेयं दणं एयकारिणो जीवे / बहुमाणसंगयाए मुद्धपसंसाइ करणिच्छा // 2 // तीए चेवणुबंधो अकलंको अंकुरो इहं णेओ / बीजादिक्रमेण पुनर्जायते एषोऽन भव्यसत्त्वानाम् / नियमाद् नान्यथाऽपि खलु इष्टफलः कल्पवृक्ष इष // 1 // बीजमप्यस्य क्षेयं दृष्ट्वा एतत्कारिणो जीवान् / बहुमानसंगतायाः शुद्धप्रशंसायाः करणेच्छा // 2 // तस्याश्चैवानुबन्योऽकलोर शह शेयः। For Private and Personal Use Only