________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योलोचनायां न कोऽपि दोष इति / अवश्यं चैतनीकर्तव्यन् , अन्यथा परस्य मार्गानुसारि गो मिथ्यादृष्टेविलोपापतिः, मिथ्यात्वलहिताया अनुकम्पादिक्रियाया अप्यकिंचित्करत्वाद्, 'यदीपालन्तानुबन्धिनों जीणत्वेन सम्यक्त्वप्रातिपतिबन्धकम्यं तेषां मागानुसारित्वम् , ते च सम्यक्त्वाभिमुस्वत्वेन सम्यग्दृष्टियदेवाचसातव्याः' इति स्वाययोः समानमिति / न चेदेवं तदादिवार्मिकावधिः सर्वोऽप्युच्छिद्यतेति स - लिनिविष्टचित्तानां मिथ्यादृशां दयादिकमदुष्टम् , अनधिनिविष्टानां तु मार्गानुसारितानिमित्तभिति ध्येयम् , सामान्यधर्मस्यापि सद्धर्मबीजप्ररोहत्वेनोक्तत्वात्। तदुक्तं धर्मविन्दौ "प्रायः सद्धर्मवीजानि गृहिल्यविधेगलम् / रोहति विधिनोमानि यथा वीजानि सक्षितौ / / इति / एतेन " जे अबुद्धा महाभागा वीरा असन्मत्तदंसिगो। असुद्धं तेसिं परकंतं सफलं होइ सव्वसो॥" इति सूत्रकृताऽष्टनाध्ययनगाथायां तेषां च बालानां यत्किमपि तपो-दानाध्ययन-नियमादिषु पराक्रान्तमुधमः कृतस्तदशुद्धम्-अविशुद्धकारि प्रत्युत कर्मबन्धाय, भावोपहतत्वाद् सनिदानत्वावति, कुवैद्यचिकित्सावद् विपरीतानुबन्धित्वाचेति / सह फलेन कर्मबन्धेन वर्तते इति सफल। सर्वश इति। सर्वा अपिक्रियास्तपोऽनुष्टानादिकाः, कर्मवन्धायैव इत्युत्तरार्द्धव्याख्यानात् / 'पण्डितानामपि त्यागादिभिलोकपूज्यानामपि मुझटबादं बहतानपि सम्यक्त्वपरिज्ञान विकलानां सर्वक्रियावैफल्याद न मिथ्यादृशां केवमपि क्रियावतामपि लेशतोऽप्याराधकत्वम् ' इत्यपास्तम् / एतेन भवाभिनन्दिनां मिथ्यादृशां सर्वक्रियावैफल्यलिद्धावपि तद्विलक्षणानां भावानुपहतत्वेन देशाराधकत्वाप्रतिघातात् / एतेल 'मिथ्यादृशां सर्वं कृत्यं निरर्थकम्' इत्यादी ये अबुद्धा महाभागा बरा असम्यक्त्वदर्शिनः। अशुद्धं तेषां पराक्रान्तं सफलं भवति सर्वशः // For Private and Personal Use Only