________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्वात् , औधिकयोगदृष्ट्या तत्प्रणीतवाक्येषु सुन्दरार्थमुपलभ्येत्यस्याप्यादिधार्मिकत्वोपपत्तेश्चयध्यात्मदृष्ट्या विचारणीयम् , तां दिना वादप्रतिवादादिव्यापारात् तत्त्वाप्रतिपत्तेः / तदुक्तं योगबिन्दौ " वादांश्च प्रतिवादांश्च बदन्तो निश्चितांस्तथा / तत्वान्तं नैव गच्छन्ति तिलपीडकवद् गतौ // अध्यात्ममत्र परम उपायः परिकीर्तितः। गौ सन्मार्गगमनं यथैव ह्यप्रमादिनः // " इति / नन्वेतदक्तम्--मिथ्यादृशां प्राणातिपातादिविनिवृत्तेरप्यधर्मपक्षे निवेशितत्वात् तया तेषां देशाराधकत्याभावात् / तदुक्तं सूत्रकृताङ्गे"अहावरे तच्चस्स घाणस मीसगस्स विभंगे एवमाहिजइ, जे इमे भवंति आरण्णिा" इत्यादि यावत् xxx " असयदुक्खप्पहीण मग्गे एगंतभिच्छे असाहु"त्ति / एतवृत्येकदेशो यथा-"अत्र चाधर्मपक्षेण युक्तो धर्मपक्षो मिश्र इत्युच्यते, तत्राधर्मस्येह भूयिष्ठत्वादधर्मपक्ष एव यैर्द्रष्टव्यः / एवदुक्तं भवतियद्यपि भिथ्यादृष्टयः कांचित्तथाप्रकारां प्राणातिपातादिविनिवृत्ति विदधति, तथाप्याशयस्याशुद्धत्वादभिनवपित्तोदये सति शर्करामीश्रक्षीरपानव परप्रदेशवृष्टिवद्विवक्षितार्थासाधकत्दाभिरर्थकतासापद्यते, तथा मिथ्यात्वानुभागद् मिश्रपक्षोऽप्यधर्मपक्ष एवावगन्तव्यः"। इत्यादीति चेत् / सत्यम् , नहि वयमपि सन्मार्गगहादिहेतुप्रवलमिथ्यात्वविशिष्टया प्राणातिपातादिविनिवृत्तिक्रियया देशाराधकत्वं ब्रमः, किन्तु रागद्वेषासद्ग्रहादिमान्धेन मार्गातुसारिण्यैव तया / सा च सामान्यधर्मपर्यवसन्नाऽपि धर्मपक्षे न समवतरति, तन्न भावविरतेरेव परिगणनात्, तदभावे बालत्वात् , तदुक्तम्--" अविरई पडुच्च बाले आहिजइ” ति / एतद्वृत्तिर्यथा-"येयमविरतिरसंयमरूपा सम्यक्त्वाभावान्मिथ्यादृष्टे व्यतो विरतिरप्यविरतिरेव, तां प्रतीत्य-आश्रित्य बालबद् बालोज्ञः, सदसद्विवेकविकलत्वाद् इत्येवमाधीयते व्यवस्थाप्यते वेति"।। द्रव्यविरतिश्च मिथ्यात्वप्राबल्येऽप्राधान्येन तन्मान्ये च मार्गानुसारित्वरूपप्राधान्येनापि संभवतीत्येवं विषयविभागप 1 अथापरस्तृतीयस्य स्थानस्य मिश्रकस्य विभङ्गे एवमाख्यायते-य इ भवन्ति आरण्यिकाः। असर्वदुःखप्रक्षीणमार्गमेकान्तमिथ्याऽसाध्विति // - 2 अधिरति प्रतील बाल आधीयते / For Private and Personal Use Only