________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 203 अग्गलाणि वा अग्गलपासगाणि वा [ उत्ताओ वा दरीओ ] वा सति परकर्म संजयामेव परकामिज्जा णो उज्जुअंगच्छिज्जा / केवली बूआ, आयाणमेयंतिया [ आचारांग. पा. 337 ] प्रागुक्तनिषेधकारणानिष्टसम्भावनावचनमेतद्, नतु विधिवचनमिति वाच्यम् ; विधिवचनत्वेनापि वृत्तिकृता वृत्त्या( त्यां)व्याख्यानात् / तथाहि 'से' इत्यादि / स भिक्षु मान्तराले यदि वपादिकं पश्येत् , ततः सत्यन्यस्मिन् सङ्क्रमे तेन ऋजुना पथा न गच्छेद्, यतस्तत्र गर्नादौ निपतन् सचित्तं वृक्षादिकमवलम्बेत, तच्चायुक्तम् / अथ कारणिकस्तेनैवं गच्छेत् , कथश्चित्पतितश्च गच्छगतो वल्यादिकमवलम्ब्य प्रातिपथिक हस्तं वा याचित्वा संयत एव गच्छेदिति / तथा सामान्यतः प्रतिषिद्धं लवणभक्षणमप्यपवादतो विधिमुखेन तत्रैवानुज्ञातं दृश्यते / तथाहि "से भिक्खू वा 2 [ जाव समाणे सिया] से परो अव(भि)हटु अंतो पडिग्गहे बिडं वा लोणं वा उद्भियं वा लोणं परिभाइत्ता णीहढ दलंइज्जा, तहप्पगारं पडिग्गहं परहत्यसि वा परपायसि वा अफासु जाव णो पडिग्गहिज्जा, से आहच्च पडिग्गाहिए सिया, तं च गाइ दूरगयं जाणेज्जा, से तमादाए तत्थ गच्छेज्जा, पुवामेव आलोइज्जा, आउसोत्ति वा भगिणीति वा इमं ते किं जाणया दिन्नं, उदाहु अजाणया ? से य भाणेज्जा, नो खलु मे जाणया दिन्नं, अजाणया दिन्नं, काम खलु आउसो इदाणि णिसिरामि तं भुंजह वा णं परिभाएइ वा णं तं परेहि समणुन्नाय समणुसिटुं तओ संजयामेव भुंजेज्ज वा पिबेज्ज वा, जं च णो संचाएति भोत्तए वा पायएवा साहम्मिया तत्थ वसंति, संभोइआ समणुण्णा अपरिहारिआ अदूरगया तेसिं अणुप्पदायवं सिया, णो जत्थ साहम्मिआ [सिआ], जहेव बहुपरिआवने (4) ... 1 अथ भिक्षुर्वा यावत्समानः स्यात् परः प्रविश्यान्तः पतग्रहे विडं वा . लवणं वा उमिजं वा लवणं परिभज्य निःसृत्य दद्यात्, तथाप्रकारं प्रतिग्रह परहस्ते वा परपात्रे वा अप्रासुकं यावद् नो प्रतिगृह्णीयात्; स आहस्य (सहसा): प्रतिगृहीतं स्यात्, तं च नातिदूरं झात्वा स तमादाय तत्र गच्छेतू, पूर्वमेव आलोकये, आयुष्मन् ! भागिनीति वा इदं त्वया जानता दत्तमुताजानता ? स च भणेतू-नो खलु मया जानता दत्तम्, कामं खलु आयुष्मन् ! इदानीं निःसरामि तं भुञ्जीत वा परिभाजयेत् वा त परैः समनुज्ञातं समनुसृष्टं ततः संवत एव भुञ्जीत वा पिबेद् वा / यश्च न शक्नोनि भोक्तुं पातुं वा, साधर्मिका यत्र वसन्ति सार्धामकाः समनोज्ञा अपरिहारिका अदूरगतास्तेषामनुप्रदातव्यं स्यात्, नो यत्र साधर्मिकाः स्युः यथैव बहुपर्यापन्नः क्रियते तथैव कर्तव्यं स्यात् , एवं खल तस्य भिक्षोभिक्षुक्या वा सामग्र्यमिति // For Private and Personal Use Only